________________
आगम
(०२)
प्रत
सूत्रांक
[१०]
दीप
अनुक्रम [६४२]
सूत्रकृताने
२ श्रुतस्कन्धे शीलाडीयावृत्तिः
॥२८१॥
Education infamational
“सूत्रकृत्” - अंगसूत्र-२ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ १ ], उद्देशक [-], मूलं [१०], निर्युक्ति: [१५७]
अणुपुत्रेणं लोयं उबवन्ना, तंजहा आरिया वेगे अणारिया वेगे एवं जाव दुरूवा वेगे, तेसिं चणं महं एगे राया भवइ महया एवं चैव णिरवसेसं जाव सेणावइपुत्ता, तेसिं च णं एगतिए सट्टा भवंति कामं तं समणा य माहणा य पहारिंसु गमणाए तत्थ अन्नयरेणं धम्मेणं पनसारो वयं इमेणं धम्मेणं पनवइस्सामो से एवमायाह भयंतारो ! जहा मए एस धम्मे सुअक्खाए सुपन्नन्ते भवति । इह खलु पंख महम्भूता, जेहिं नो विज किरियाति वा अकिरियाति वा सुकडेति वा दुकडेति वा कल्लाणेति वा पावएति वा साहुति वा असाहुति वा सिद्धीति वा असिद्धीति वा णिरएति वा अणिरएति वा अवि अंतसो तणमायमवि । तं च पिद्देसेणं पुढोभूतसमवातं जाणेज्जा, तंजहा पुढवी एगे महम्भूते आऊ दुच्चे महम्भूते तेऊ तचे महन्भूते बाऊ चत्थे महन्भूते आगासे पंचमे महभूते, इचेते पंच महन्भूया अणिम्मिया अणिम्माविता अकडा णो कित्तिमा णो कडगा अणाइया अणिहणा अवंझा अपुरोहिता सतंता सासता आयछढा, पुण एगे एवमाह-सतो णत्थि विणासो असतो णत्थि संभवो ॥ एतावताव जीवकाए, एताबनाव अस्थिकाए, एतावताव सङ्घलोए, एवं मुहं लोगस्स करणयाए, अवियंतसो तणमायमवि ॥ से किणं किणावेमाणे हणं धायमाणे पर्यं पयावेमाणे अवि अंतसो पुरिसमवि कीणित्ता घायइत्ता एत्थंपि जाणाहि त्थिदोसो, ते णो एवं विप्पडिवेदेति, तंजहा - किरियाह वा जावऽणिरएह वा, एवं ते विरूवरूवेहिं
१ एवं प्र० ।
Forsy
मुनि दीपरत्नसागरेण संकलित ...... आगमसूत्र [०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
~566~
१ पुण्डरीकाध्य०
भौतिकसाश्री
ww
॥२८१ ॥