________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-१७], नियुक्ति: [३५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||१७||
यदा विनाशहेतुसद्भावस्तख तदा विनाशः, तथा च खविनाशकारणापेक्षाणामनित्यानामपि पदार्थानां न क्षणिकखमिति, एतच्चा| नुपासितगुरोर्वचा, तथाहि-तेन मुद्गरादिकेन विनाशहेतुना घटादेः किं क्रियते ?, किमत्र प्रष्टव्यम् । अभावः क्रियते, अत्र च प्रष्टन्यो देवानांप्रियः, अभाव इति किं पर्युदासप्रतिषेधोऽयमुत प्रसज्यप्रतिषेध इति , तत्र यदि पर्युदासस्ततोऽयमों-भावादन्योऽभावो भावान्तरं-घटात्पटादिः सोऽभाव इति, तत्र भावान्तरे यदि मुद्गरादिव्यापारो न तर्हि तेन किश्चिद् घटस कृतमि|ति, अथ प्रसज्यप्रतिषेधस्तदाऽयमों-विनाशहेतुरभावं करोति, किमुक्तं भवति ?-भावं न करोतीति, ततथ क्रियाप्रतिषेध एच कृतः स्यात्, न च घटादेः पदार्थस्य मुद्रादिना करणं, तस्स खकारणरेव कृतलाव, अथ भावाभावोऽभावस्तं करोतीति, तस्य तुच्छस्य नीरूपखात् कुतस्तत्र कारकाणां व्यापारः, अथ तत्रापि कारकव्यापारो भवेत् खरशङ्गादावपि व्याप्रियेरन् कारकाणीति । तदेवं विनाशहेतोरकिश्चित्करखात् खहेतुत एवानित्यताक्रोडीकृतानां पदार्थानामुत्पत्तेर्विघ्नहेतोश्चाभावात् क्षणिकलमवस्थितमिति । तुशब्दः पूर्ववादिभ्योऽस्य व्यतिरेकप्रदर्शकः, तमेव श्लोकपश्चार्धेन दर्शयति-'अण्णो अणण्णो' इति ते हि बौद्धा यथा| ऽऽत्मपष्टवादिनः सांख्यादयो भूतव्यतिरिक्तमात्मानमभ्युपगतवन्तो यथा च चार्वाका भूताव्यतिरिक्तं चैतन्याख्यमात्मानमिष्टवन्त-18 स्तथा 'मैवाहु' नैवोक्तवन्तः, तथा हेतुभ्यो जातो हेतुकः कायाकारपरिणतभूतनिष्पादित इतियावत् तथाऽऽतुकोज्नावपर्यवसितखाचित्य इत्येवं तमात्मानं ते चौद्धा नाभ्युपगतवन्त इति ॥१७|| तथाऽपरे चौद्धाचातुर्धातुकमिदं जगदाहुरित्येतदर्शयितुमाह
पुढवी आउ तेऊ य, तहा वाऊ य एगओ। चत्तारि धाउणो रूवं, एवमाहंसु आवरे ॥ १८॥
दीप अनुक्रम [१७]
SARERainintenarana
aurasurary.com
~55~