SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-१७], नियुक्ति: [३५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः ध्ययने प्रत सूत्रांक ||१७|| चियुतं सूत्रकृताङ्गं बन्धः क्षणयोगः स विद्यते येषां ते क्षणयोगिनः, क्षणमात्रावस्थायिन इत्यर्थः, तथा च तेऽभिदधति-खकारणेभ्यः पदार्थ उत्पद्य- समयाशीलाकामानः किं विनश्वरखभाव उत्पद्यतेऽविनश्वरखभावो वा, यद्यविनश्वरस्ततस्तद्वयापिन्याः क्रमयोगपद्याभ्यामर्थक्रियाया अभावात || अफवालचायायपदार्थस्थापि व्याप्यस्थामावः प्रसजति, तथाहि-यदेवार्थक्रियाकारि तदेव परमार्थतः सदिति, स च नित्योऽयक्रियायां प्रवर्तमानः | दिवौद्धाः क्रिमेण वा प्रवतेत योगपयेन वा?, न तावत्क्रमेण, यतो किस्सा अर्थक्रियायाः काले तस्यापरार्थक्रियाकरणखभावो विद्यते वा । ॥२५॥ नवा?, यदि विद्यते किमिति क्रमकरणं ?, सहकार्यपेक्षयेति चेत् तेन सहकारिणा तस्स कविदतिशयः क्रियते न वा?, यदि क्रियते कि पर्वखभावपरित्यागेनापरित्यागेन वा, यदि परित्यागेन ततोऽतादवस्थ्यापतेरनित्यखम् , अथ पूर्वखभावापरित्यागेन ततोऽ-181 | तिशयाभावारिक सहकार्यपेक्षया?, अथ अकिश्चित्करोपि विशिष्ट कार्यार्थमपेक्षते, तदयुक्तं, यतः-'अपेक्षेत परं कश्चिद्यदि कुर्वीत किश्चन । यदकिश्चित्करं वस्तु, किं केनचिदपेक्ष्यते ॥१॥" अथ तस्सैकार्थक्रियाकरणकालेऽपरार्थक्रियाकरणखभावो न8 विद्यते, तथा च सति स्पष्टैच नित्यताहानिः, अथासौ नित्यो यौगपद्येनार्थक्रियां कुर्यात् तथा सति प्रथमक्षण एवाशेषार्थक्रियाणां करणात् द्वितीयक्षणेऽकर्तृखमायातं, तथा च सैवानित्यता, अथ तस्य तत्स्वभावसाता एवार्थक्रिया भूयो भूयो द्वितीयादिक्षणेष्वपि IS कुयोत् , तदसाम्प्रतं, कृतस करणाभावादिति, किंच-द्वितीयादिक्षणसाध्या अप्यर्थाः प्रथमक्षण एवं प्राप्नुवन्ति, तस्य तत्खभा | ॥२५॥ वखात् , अतत्वभावले च तस्यानित्यखापत्तिरिति । तदेवं नित्यस क्रमयोगपद्याभ्यामर्थक्रियाविरहान स्वकारणेभ्यो नित्यसोत्पाद इति.। अथानित्यखभावः समुत्पद्यते, तथा च सति विघाभावादायातमस्सदुक्तमशेषपदार्थजातख क्षणिकसं, तथा चोक्तम्---"जा|| तिरेव हि भावाना, विनाशे हेतुरिष्यते । यो जातश्च न च ध्वस्तो, नश्येत्पश्चात्स केन च, ॥१॥" ननु च सत्यप्यनित्यने यस्य | दीप अनुक्रम [१७] Receness ~54~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy