SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [s] दीप अनुक्रम [६४१] सूत्रकृताङ्गे २ श्रुतस्क न्धे शीलाकीयावृत्तिः ॥२७६॥ Education intimational “सूत्रकृत्” - अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [९], निर्युक्ति: [१५७] आया दीहेति वा हस्सेति वा परिमंडलेति वा कति वा तंसेति वा चउरंसेति वा आयतेति वा छलंसिएति वा अहंसेति वा किण्हेति वा णीलेति वा लोहियहालिदे सुकिल्लेति वा सुभिगंधेति वा दुभिगंधेति वा तित्तेति वा कएति वा कसाएति वा अंबिलेति वा महुरेति वा कक्खडेति वा मउएति वा गुरुपति वा लहुएति वा सिएति वा उसिति वा निद्वेति वा लुक्खेति वा, एवं असंते असंविधमाणे जेसिं तं सूयवखायं भवति-अन्नो जीवो अन्नं सरीरं, तम्हा ते णो एवं उबलब्भंति से जहाणामए के पुरसे कोसीओ असं अभिनिव्वहित्ताणं उवदंसेजा अग्रमाउसो ! असी अयं कोसी, एवमेव णत्थि केह पुरिसे अभिनिव्यत्ति णं वसेत्तारो अयमाउसो ! आया इयं सरीरं । से जहाणामए केइ पुरिसे मुंजाश्रो इसियं अभिनिव्वट्टित्ता णं जवदंसेज्जा अयमाउसो ! मुंजे इयं इसियं, एवमेव नत्थि केइ पुरिसे उघसेतारो अयमाउसो ! आया इयं सरीरं । से जहाणामए केइ पुरिसे मंसाओ अट्ठि अभिनिव्वहित्ता णं उवदंसेज्जा अयमाउसो ! मंसे अयं अट्ठी, एवमेव नत्थि केह पुरिसे उवदंसेत्तारो अयमाउसो ! आया इयं सरीरं । से जहाणामए केइ पुरिसे करयलाओ आमलकं अभिनिव्वद्दित्ता णं उवदंसेज्जा अयमाउसो ! करतले अयं आमलए, एवमेव णत्थि केइ पुरिसे उवसेत्तारो अयमाउसो ! आया इयं सरीरं । से जहाणामए केइ पुरिसे दहिओ नवनीयं अभिनिव्वहित्ताणं उदसेज्जा अयमाउसो ! नवनीयं अयं तु दही, एवमेव णत्थि केइ पुरिसे जाव सरीरं । से जहाणामए केइ पुरिसे तिलेहिंतो तिलं अभिनिव्वहिता णं For Full मुनि दीपरत्नसागरेण संकलित ...... आगमसूत्र [०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः ~556~ ১৩৬৬°°°°° १ पुण्डरीकाव्यप्र थमपुरुषमतं नास्तिक्यं ॥२७६॥ www.or
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy