SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ आगम “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [९], नियुक्ति: [१५७] (०२) प्रत सूत्रांक विसे पुरिसवरपोंडरीए पुरिसवरगंधहत्थी अड्ढे दित्ते वित्ते विच्छिन्नविउलभवणसयणासणजाणघाहणाइपणे बहुधणबहुजातरूवरतए आओगपओगसंपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूते पडिपुण्णकोसकोडागाराजहागारे बलवं दुव्बल्लपञ्चामित्त ओहयकंटयं निहयकंटयं मलियकंटयं उद्धियकंटयं अकंटयं ओहयसत्तू निहयसत्तू मलियसत्तू उद्धियसत्तू निज्जियसत्तू पराइयसन ववगयदुभिक्खमारिभयविप्पमुफ रायवनओ जहा उववाइए जाव पसंतडिंबडमरं रज पसाहेमाणे विहरति । तस्स णं रन्नो परिसा भवइ-उग्गा उग्गपुत्ता भोगा भोगपुत्ता इक्खागाइ इक्खागाइपुत्ता नाया नायपुत्ता कोरव्वा कोरध्वपुत्ता भट्टा भहपुत्ता माहणा माहणपुत्ता लेच्छह लेच्छइपुत्ता पसत्थारो पसत्यपुत्तासेणावई सेणावइपुत्ता । तेसिं च णं एगतीए सही भवह कामं तं समणा वा माहणा वा संपहारिंसु गमणाए, तत्थ अन्नतरेणं धम्मेणं पन्नत्तारो वयं इमेणं धम्मेणं पन्नवहस्सामो से एवमायाणह भयंतारो जहा भए एस धम्मे सुपक्खाए सुपन्न भवइ, तंजहा-उर्ल्ड पादतला अहे केसग्गमस्थया तिरियं तयपरियंते जीवे एस आयापज्जवे कसिणे एस जीवे जीवति एस मए णो जीवह, सरीरे धरमाणे धरह विणट्ठमि य णो धरह, एयंत जीवियं भवति, आदहणाए परेहिं निजइ, अगणिझामिए सरीरे कबोतवन्नाणि अट्ठीणि भवंति, आसंदीपंचमा पुरिसा गाम पचागच्छंति, एवं असंते असंविजमाणे जेसि तं असंते असंविजमाणे तेर्सि तं सुयक्खायं भवति-अन्नो भवति जीवो अन्नं सरीरं, तम्हा, ते एवं नो विपडिवेदेति-अयमाउसो! ISROcticece sectroeseroeseatest दीप अनुक्रम [६४१] B929020302 JABERatinintamational Swlanniorary.org मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] "सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~555~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy