SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ आगम “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [-], नियुक्ति: [१५७] (०२) प्रत सूत्रांक - सूत्रकृताङ्केत्रिपल्योपमायुष्केपूत्पादमनुभूय ततो देवेधूत्पद्यन्त इतिकता ततस्ते कायस्थित्या पौण्डरीका भवन्ति, अवशिष्टास्तु कण्डरीका १ पौण्ड इति । कालपौण्डरीकानन्तरं गणनासंस्थानपौण्डरीकद्वयप्रतिपादनायाह-गणनया-सङ्ख्यया पौण्डरीक चिन्त्यमानं दशप्रकारस्य। न्धे शीला- गणितस्स मध्ये 'रनु अगणितं प्रधानखात्पौण्डरीकं, दशप्रकारं तु गणितमिदं-"परिकम्म १ र २ रासी ३ ववहारे ४ तह पुण्डरीककीयायां कलासवण्णे ५ य । पुग्गल ६ जायं तापं ७ घणे य ८ घणवग्ग ९ वग्गे य १०॥१॥" पण्णां संस्थानानां मध्ये समचतुरस्र | निक्षपाः वृत्तौ ४ संस्थानं प्रवरखावीण्डरीकमित्येवमेते द्वे अपि पीण्डरीके, शेषाणि तु परिकर्मादीनि गणितानि म्यग्रोधपरिमण्डलादीनि च संस्था-18 ॥२६९॥ नानि 'इतराणि' कण्डरीकान्यप्रवराणि भवन्तीतियावत् ॥ साम्प्रतं भावपौण्डरीकप्रतिपादनानिधित्सयाऽऽह-'ओदईत्यादि, औ-18|| दयिके भावे तथोपशमिके क्षायिके क्षायोपशमिके पारिणामिके सानिपातिके च भावे चिन्त्यमाने तेषु तेषां वा मध्ये ये 'प्रवरा' प्रधानाः 'तेऽपि' औदायिकादयो भावाः 'त एव' पौण्डरीका एवावगन्तव्याः, तथौदायिक भावे तीर्थकरा अनुत्तरोपपातिकसुरा|स्तथान्येऽपि सितशतपत्रादयः पौण्डरीकाः, औपशमिके समस्तोपशान्तमोहाः, क्षायिके केवलज्ञानिनः, क्षायोपशमिके विपुलम-1 | तिचतुर्दशपूर्ववित्परमावधयो व्यस्ताः समस्ता वा, पारिणामिके भावे भव्माः, सानिपातिके भावे द्विकादिसंयोगाः सिद्धादिषु॥8॥ खपुख्ता पौण्डरीकलेन योजनीयाः, शेषास्तु कण्डरीका इति । साम्प्रतमन्यथा भावपौण्डरिकप्रतिपादनायाह-'अहवावी स्यादि, 18| अथवापि भावपौण्डरीकमिदं, तद्यथा-सम्यग्रज्ञाने तथा सम्यग्दर्शने सम्यकचारित्रे ज्ञानादिके विनये तथा 'अध्यात्मनि च ॥२६९।। | धर्मध्यानादिके ये 'प्रवराः' श्रेष्ठा मुनयो भवन्ति ते पौण्डरीकलेनावगन्तव्यास्ततोऽन्ये कण्डरीका इति । तदेवं सम्भविनमष्टया । १ परिफर्म रबुः राशिः व्यवहारस्तथा कलासवर्णन । पुद्गलाः यावत्तावत् भवंति धन धनमूलं वर्गः वर्गमूलं ॥१॥ दीप अनुक्रम मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] "सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रथम अध्ययन-- 'पौंडरिक' शब्दस्य अर्थ एवं द्रव्यादि भेदा: ~542~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy