SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ आगम “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१५], उद्देशक [-], मूलं [४], नियुक्ति: [१४१] (०२) प्रत सूत्रांक सूत्रकृताङ्गं व्यवहारस्यापि सामान्यविशेषरूपतया सामान्यविशेषात्मनोः संग्रहर्जुसूत्रयोरन्तर्भावात्संग्रहर्जुसूत्रशब्दाखया, 'ते च द्रव्यास्ति १६ गाथाशीलाका- कपर्यायास्तिकान्तर्भावाड्रन्यास्तिकपर्यायास्तिकाभिधानी द्वौ नयौ, यदिवा सर्वेषामेव ज्ञानक्रिययोरन्तर्भावात् शानक्रियाभिधानीपोड चाय-यय- द्वी, तत्रापि शाननयो शानमेव प्रेधानमाह, क्रियानयश्च क्रियामिति । नयानां च प्रत्येक मिथ्याष्टिताज्ज्ञानक्रिययोष परस्परा-1 ध्ययन पेक्षितया मोक्षाङ्गखादुभयमत्र प्रधान, तचोभयं सत्कियोपेते साधौ भवतीति, तथा चोक्तम्---णायम्मि गिहियो अगिहिय-181 ॥२६६॥ Reमि चेव अत्थंमि । जइयत्वमेव इति जो उवएसो सो नओ नाम ॥ १॥ संवेसिपि णयाणं बहुविहवत्तवयं णिसामेत्ता । तं सब-18 नयविसुद्धं जं चरणगुणहिओ साहू ॥२॥"ति, समाप्तं च गाथाख्यं पोडशमध्ययनं, तत्समाप्ती च समाप्त: प्रथम:12 श्रुतस्कन्ध इति ॥ [ग्रन्धानम् ८१०६] STATESTATE-ENROTRASTRA-STREETRO-ETMASTRAMRAPA ॥इति श्रीमच्छीलाङ्काचार्यविरचितविवरणयुतः सूत्रकृताङ्गीयः प्रथमः श्रुतस्कन्धः॥ ||४|| दीप अनुक्रम [६३२-२] २६६॥ तेऽपि च। २ फलसापक, अन्यथा प्रमाणवाक्यतापातात्। शाते पहीतन्याहीतयेचवार्थ पवितव्यमेवेति य उपदेशः स भयो बाम ॥१॥10॥ 1| सर्वेषामपि नयाना बहुविधां वकन्यतां निशम्य तत्सर्वनयविशुद्ध वचरणगुणस्थितः साधुः ॥१॥ JABERatinintamational Swanniorary.org मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: अत्र षोडशं अध्ययनं परिसमाप्तं. प्रथम श्रुतस्कंधोऽपि समाप्त: ~536~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy