SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||२१|| दीप अनुक्रम [५९९ ] सूत्रकृताङ्ग शीलाङ्काचाय तियुतं ॥२४९॥ “सूत्रकृत्” - अंगसूत्र-२ (मूलं+निर्युक्ति:+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ १४ ], उद्देशक [-], मूलं [२१], निर्युक्ति: [ १३१] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र - [०२], अंग सूत्र- [ ०२ ] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः हा पिणो संघति पावधम्मे, ओए तहीयं फरुसं वियाणे । जो तुच्छए णो य विकंथइज्जा, अणाले या अक्साइ भिक्खू ॥ २१ ॥ संकेज याऽसंकितभाव भिक्खु, विभजवायं च वियागरेजा । भासादुयं धम्मसमुट्ठितेहिं वियागरेजा समया सुपन्ने ॥ २२ ॥ अणुगच्छमाणे वितहं विजाणे, तहा तहा साहु अककसेणं । ण कत्थई भास विहिंसइज्जा, निरुद्धगं वावि न दीहइजा ॥ २३ ॥ समालवेज्जा पडिपुन्नभासी, निसामिया समियाअट्टदंसी । आणाइ सुद्धं वयपणं भिउंजे, अभिसंघ पात्रविवेग भिक्खू ॥ २४ ॥ या परात्मनोर्हास्यमुत्पद्यते तथा शब्दादिकं शरीरावयवमन्यान् वा पापधर्मान् सावद्यान्मनोवाक्कायव्यापारान् 'न संघयेत्' न विदध्यात्, तद्यथा - इदं छिन्द्वि भिन्द्वि, तथा कुप्रावचनिकान् हास्यप्रायं नोत्प्रासयेत्, तद्यथा-शोभनं भवदीयं व्रतं, तद्यथा - 'मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापरा । द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षयान्ते शाक्यपुत्रेण दृष्टः ॥ १ ॥ इत्यादिकं परदोषोद्भावनप्रायं पापबन्धकमितिकला हास्येनापि न वक्तव्यं । तथा 'ओजो' रागद्वेषरहितः सवावाभ्यन्तरग्रन्थत्यागाद्वा निष्किञ्चनः सन् 'तथ्य' मिति परमार्थतः सत्यमपि परुषं वचोऽपरचेतोविकारि ज्ञपरिज्ञया विजानीयाप्रत्याख्यानपरिज्ञया च परिहरेत्, यदिवा रागद्वेषविरहादोजाः 'तथ्यं' परमार्थभूतमकृत्रिममप्रतारकं 'परुषं कर्मसंश्लेषाभावा Ja Eucatur International For Parts Only ~ 502~ १४ ग्रन्थाध्ययनं. ॥२४९॥
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy