SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक |||| दीप अनुक्रम [५८७] “सूत्रकृत्” - अंगसूत्र-२ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१४], उद्देशक [-], मूलं [८], निर्युक्ति: [१३१] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ०२], अंग सूत्र -[०२ ] “सुत्र कृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः 'नीयमान' उद्यमानोऽनुशास्यमानः कुपितोऽसौ न संसारार्णवस्य पारगो भवति । यदिवाऽऽचार्यादिना सदुपदेशदानतः प्रमादस्खलितनिवर्तनतो मोक्षं प्रति नीयमानोऽप्यसौ संसारसमुद्रस्य तदकरणतोऽपारग एव भवतीति ||७|| साम्प्रतं स्वपक्षचोदनानन्त| रतः (रं) खपरचोदनामधिकृत्याह विरुद्धोत्थानेनोत्थितो व्युत्थितः - परतीर्थिको गृहस्थो वा मिथ्यादृष्टिस्तेन प्रमादस्खलिते चोदितः स्वसमयेन, तद्यथा नैवंविधमनुष्ठानं भवतामागमे व्यवस्थितं येनाभिप्रवृत्तोऽसि यदिवा व्युत्थितः - संयमाद्धष्टस्तेनापुरः साधुः स्खलितः सन् स्वसमयेन- अर्हत्प्रणीतागमानुसारेणानुशासितो मूलोत्तरगुणाचरणे स्खलितः सन् 'चोदित' आगमं प्रदर्श्याभिहितः, तद्यथा-नैतच्चारितगमनादिकं भवतामनुज्ञातमिति, तथा अन्येन वा मिथ्यादृष्ट्यादिना 'क्षुल्लकेन' लघुतरेण वयसा वृद्धेन वा कु |त्सिताचारप्रवृत्तचोदितः, तुशब्दात्समानवयसा या तथा अतीवाकार्य करणं प्रति उस्थिता अत्युत्थिताः, यूदिवा-दासीखेन अत्यन्तम्| त्थिता दास्या अपि दासीति, तामेव विशिनष्टि - 'घटदास्या' जलवाहिन्यापि चोदितो न क्रोधं कुर्यात् एतदुक्तं भवति अत्युत्थितयाऽतिकुपितयाऽपि चोदितः स्वहितं मन्यमानः सुसाधुर्न कुप्येत् किं पुनरन्येनेति ?, तथा 'अगारिणा' गृहस्थानां यः 'समयः अनुष्ठानं तत्समयेनानुश। सितो, गृहस्थानामपि एतन्न युज्यते कर्तु यदारब्धं भवतेत्येवमात्मावमेनापि चोदितो ममैवैतच्छ्रेय इत्येवं मन्यमानो मनागपि न मनो दूषयेदिति ॥ ८ ॥ एतदेवाह ते कुझे ण य पहेजा, ण यावि किंची फरुसं वदेजा । तहा करिस्संति पडिस्सुणेज्जा, सेयं खुमेयं ण पमाय कुज्जा ॥ ९ ॥ वर्णसि मूढस्स जहा अमूढा, मग्गाणुसासंति हितं प याणं । तेणेव (तेणावि) मज्झं इणमेव सेयं, जं मे बुहा समणुसासयति ॥१०॥ अह तेण मूढेण Education International For Park Use Only ~493~ २४५/१ waryru
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy