SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१४], उद्देशक [-], मूलं [८], नियुक्ति: [१३१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] “सुत्र कृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सुत्रांक ||८|| दीप अनुक्रम [५८७]] मूत्रकृताझं 18| समित्याद्युपेतेन यद्विधेयं तद्दर्शयितुमाह-'शब्दान्' वेणुवीणादिकान् मधुरान् श्रुतिपेशलान् 'श्रुत्वा' समाकर्पोथवा 'भैर-181 १४मन्थाशीलाङ्का वान्' भयावहान् कर्णकटूनाकर्ण्य शब्दान् आश्रवति तान् शोभनखेनाशोभनखेन वा गृह्णातीत्याश्रवो नाश्रवोऽनाश्रवः, तेष्वनुकू-18 ध्ययनं. चायीय लेषु प्रतिकूलेषु श्रवणपथमुपगतेषु शब्देष्वनाश्रवो-मध्यस्थो रागद्वेपरहितो भूखा परि-समन्ताद् व्रजेत् परिव्रजेत्-संयमानुष्ठायी तियुतं ||भवेत, तथा 'निद्रांच' निद्राप्रमादं च 'भिक्षः सत्साधुः प्रमादाङ्गखान कुर्यात् , एतदुक्तं भवति-शब्दाश्रवनिरोधेन विषय॥२४४॥2 प्रमादो निषिद्धो निद्रानिरोधेन च निद्राप्रमादः, चशब्दादन्यमपि प्रमाद विकथाकपायादिकं न विदध्यात् । तदेवं गुरुकुलवासान। | स्थानशयनासनसमितिगुप्तिष्वागतप्रज्ञा प्रतिषिद्धसर्वप्रमादः सन् गुरोरुपदेशादेव कथंकथमपि विचिकित्सां चित्तविप्लुति रूपां [वितीण:-अतिक्रान्तो भवति, यदिवा मद्गृहीतोऽयं पश्चमहातभारोऽतिदुर्वहः कथं कथमप्यन्तं गच्छेद् ?, इत्येवंभूतां | विचिकित्सा गुरुप्रसादाद्वितीर्णो भवति, अथवा यां काञ्चिञ्चित्तविप्लुति देशसर्वगतां तां कृत्वां गुर्वन्तिके वसन् वितीर्णो भवति || 18| अन्येषामपि तदपनयनसमर्थः स्यादिति ॥६॥ किश्चान्यत्-स गुर्वन्तिके निवसन् कचित् प्रमादस्खलितः सन् वयःपयों याभ्यां क्षुल्लकेन-लघुना 'चोदितः' प्रमादाचरणं प्रति निषिद्धः, तथा 'वृद्धेन वा वयोऽधिकेन श्रुताधिकेन वा 'अनुशा|सितः' अभिहितः, तयथा--भवद्विधानामिदमीहा प्रमादाचरणमासेवितुमयुक्तं, तथा 'रवाधिकेन वा प्रवज्यापर्यायाधिकेन श्रुताधिकेन वा समवयसा चा 'अनुशासितः' प्रमादस्खलिताचरणं प्रति चोदितः कुप्यति यथा अहमध्यनेन द्रमकप्रायेणोत्त ॥२४४॥ || मकुलप्रमूतः सर्वजनसंमत इत्येवं चोदित इत्येवमनुशाखमानो न मिध्यादुष्कृतं ददाति न सम्पगुत्थानेनोत्तिष्ठति नापि तदनुशा सनं सम्यक स्थिरतः- पुनःकरणतयाऽभिगच्छेत्-प्रतिपद्येत, चोदितश्च प्रतिचोदयेद, असम्यक् प्रतिपद्यमानशासी संसारस्रोतसा ~492~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy