________________
आगम
(०२)
प्रत
सूत्रांक
||||
दीप
अनुक्रम [५८३]
सूत्रकृताङ्ग शीलाङ्का
चायय
तियुतं
॥२४२॥
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१], अध्ययन [१४] उद्देशक [-] मूलं [४], निर्युक्तिः [ १३१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०२], अंग सूत्र- [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
शोभनं नवभिर्ब्रह्मचर्यगुप्तिभिर्गुप्तमाश्रित्य ब्रह्मचर्यं 'वसेत्' तिष्ठेत् यदिवा 'सुब्रह्मचर्य' मिति संयमस्तद् आवसेत् तं सम्यक् कुर्यात्, आचार्यान्तिके यावज्जीवं वसमानो यावद्भ्युद्यत विहारं न प्रतिपद्यते तावदाचार्यवचनस्यावपातो निर्देशस्तत्कार्यवपातकारी-वचननिर्देशकारी सदाऽऽज्ञाविधायी, विनीयते- अपनीयते कर्म येन स विनयस्तं सुष्ठु शिक्षेद्- विदध्यात् ग्रहणासेवनाभ्यां विनयं सम्यक् परिपालयेदिति । तथा यः 'छेको' निपुणः स संयमानुष्ठाने सदाचार्योपदेशे वा विविधं प्रमादं न कुर्यात्, यथा हि आतुरः सम्यग्वैद्योपदेशं कुर्वन् श्लाघां लभते रोगोपशमं च एवं साधुरपि सावद्यग्रन्थपरिहारी पापकर्मभेषजस्थानभूतान्याचा|र्यवचनानि विदधदपरसाधुभ्यः साधुकारमशेषकर्मक्षयं चावाप्नोतीति ॥ १ ॥ यः पुनराचार्योपदेशमन्तरेण स्वच्छन्दतया गच्छानिर्गत्य एकाकिविहारितां प्रतिपद्यते स च बहुदोषभाग् भवतीत्यस्यार्थस्य दृष्टान्तमाविर्भावयन्नाह - 'यथे 'ति दृष्टान्तोपप्रदर्शनार्थः 'यथा' येन प्रकारेण 'द्विजपोतः पक्षिशिशुरव्यक्तः, तमेव विशिनष्टि - पतन्ति गच्छन्ति तेनेति पत्र पक्षपुढं न विद्यते पत्रजातं पक्षोद्भवो यस्यासावपत्रजातस्तं तथा स्वकीयादावासकात् खनीडात् लवितुम् उत्पतितुं मन्यमानं तत्र तत्र पतन्तमुपलभ्य तं द्विजपोतं 'अचाइयं'ति पक्षाभावाद्गन्तुमसमर्थमपत्र जातमितिकृता मांसपेशी कल्पं 'दङ्कादयः' क्षुद्रसच्चाः पिशिताशिनः 'अव्यक्तगर्म' गमनाभावे नंष्टुमसमर्थं 'हरेयुः' चञ्चादिनोत्क्षिप्य नयेयुर्व्यापादयेयुरिति ॥ २ ॥ एवं दृष्टान्तं प्रदर्श्य दार्शन्तिकं | प्रदर्शयितुमाह- 'एव' मित्युक्तप्रकारेण, तुशब्दः पूर्वस्माद्विशेषं दर्शयति, पूर्व ह्यसंजातपक्षवादव्यक्तता प्रतिपादिता इह खपुष्टधमतयेत्ययं विशेषो यथा द्विजपोत्तमसंजातपक्षं खनीडान्निर्गतं क्षुद्रसच्या विनाशयन्ति एवं शिक्षकमभिनवप्रत्रजितं सूत्रार्थानिष्पन्नमगीतार्थम् 'अपुष्टधर्माणं' सम्यगपरिणत धर्मपरमार्थं सन्तमनेके पापधर्माणः पापण्डिकाः प्रतारयन्ति, प्रतार्य च गच्छसमुद्रान्निः
Education International
For Penal Use On
~488~
१४ ग्रन्थाध्ययनं.
॥२४२॥