________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति
श्रुतस्कंध [१.], अध्ययन [१४], उद्देशक [-], मूलं [१], नियुक्ति: [१३१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] “सुत्र कृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
||१||
दीप अनुक्रम [५८०]
sersersesesedeseseseseicestrseces
हि आचार्यो 'द्विविधों द्विभेदः, एको यः प्रव्रज्यां ग्राहयत्यपरस्तु यः शिक्षामिति, शिक्षयबपि द्विविधा-एको यः शिक्षाशास्त्र ग्राहयति-पाठयत्यपरस्तु तदर्थ दशविधचक्रवालसामाचार्यनुष्ठानतः सेवयति-सम्यगनुष्ठानं कारयति । तत्र सूत्रार्थतदुभयभेदाद् ग्राहयन्नध्याचार्यविधा भवति । आसेवनाचार्योऽपि भूलोत्तरगुणभेदाद्विविधो भवति । गतो नामनिष्पनो निक्षेपः, तदनन्तरं कस्त सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुचारयितव्यं, तच्चेदम्
गंथं विहाय इह सिक्खमाणो, उहाय सुबंभचेरं वसेजा। ओवायकारी विणयं सुसिक्खे, जे छेय विप्पमायं न कुज्जा ॥१॥जहा दियापोतमपत्तजातं, सावासगा पवित्रं मन्नमाणं । तमचाइयं तरुणमपत्तजातं, ढंकाइ अवत्तगम हरेजा ॥२॥ एवं तु सेहंपि अपुट्रधम्म, निस्सारियं बुसिमं मन्नमाणा । दियस्स छायं व अपत्तजार्य, हरिंसु णं पावधम्मा अणेगे ॥३॥ ओसाणमिच्छे मणुए समाहिं, अणोसिए गंतकरिति णच्चा। ओभासमाणे दवियस्स वित्तं, ण णिक्कसे बहिया आसुपन्नो ॥४॥ 'इव्ह' प्रवचने ज्ञातसंसारस्वभावः सन् सम्यगुत्थानेनोस्थितो अथ्यते आत्मा येन स ग्रन्थो-धनधान्यहिरण्यद्विपदचतुष्पदादि-19 'विहाय' त्यक्खा प्रबजितः सन् सदुत्थानेनोत्थाय च ग्रहणरूपामासेवनारूपां च शिक्षा [च] कुर्वाणः-सम्यगासेवमानः सुष्टु
esed
मूलसूत्रस्य आरम्भ:
~487~