SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [२२], नियुक्ति: [१२१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] “सुत्र कृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२२|| सूत्रकृताङ्ग18 शिसंवन्धप्रतिपत्तिरुपमानार्थः, अत्रापि सिद्धायामन्यथाऽनुपपत्तावनुमानलक्षणवेन तत्रैवान्तर्भावात्पृथकप्रमाणखमनुपपन्नमेव, अथ || १२ समवशीला18| नास्त्यनुपपत्तिस्ततो व्यचिचारादप्रमाणतोपमानस्य । शाब्दमपि न सर्व प्रमाण, किं तर्हि १, आप्तप्रणीतस्यैवागमस्य प्रामाण्यं, न || सरणाध्य० चाययित्र चाहत्यतिरेकेणापरस्याप्तता पुक्तियुक्तेति, एतच्चान्यत्र निर्लोठितमिति । किश्च-सर्वमप्येतत्प्रमाणमात्मनो ज्ञानं ज्ञानं चात्मनो गुणः नैयायिकचियुत (गुणव) पृथक्पदार्थतयाऽभ्युपगन्तुं न युक्तो, रूपरसादीनामपि पृथक्पदार्थताऽऽपत्तेः, अथ प्रमेयग्रहणेनेन्द्रियार्थतया तेऽप्याश्रिताः, ॥२२५॥ | सत्यमाश्रिताः, न तु युक्तियुक्ताः, तथाहि-द्रव्यव्यतिरेकेण तेपामभावात् तद्ग्रहणे च तेषामपि ग्रहणं सिद्धमेवेति न युक्तं पृथगुपा दानम् । प्रमेयं खात्मशरीरेन्द्रियार्थयुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः, तत्रात्मा सर्वस्य द्रष्टोपभोक्ता चे(स चे)च्छाद्वेषप्रय सुखदुःखज्ञानानुमेया, सच जीवपदार्थतया गृहीत एवासाभिरिति, शरीरंतु तस्य भोगायतनं, भोगायतनानीन्द्रियाणि, भोक्तच्या इन्द्रियार्थाः, एतदपि शरीरादिकं जीवाजीवग्रहणेनोक्तमसामिरिति । उपयोगो बुद्धिरित्येतच्च ज्ञानविशेषः, स च जीवगुणतया जीवो पादानतयो(नेनो)पात एव । सर्व विषयमन्तःकरणं युगपज्ज्ञानानुत्पत्तिलिङ्ग मनः, तदपि द्रव्यमनः पौगलिकमजीवग्रहणेन गृहीतं, मा18|| वमनस्वात्मगुणखाजीवग्रहणेनेति । आत्मनः सुखदुःखसंवेदनानां निवतेनकारणं प्रवृत्तिः, सापि पृथकपदार्थतया नाभ्युपगन्तुं युक्ता, 8| तथाहि-प्रवृत्तिरित्यात्मेच्छा, सा चात्मगुण एव, आत्माऽभिप्रायतया ज्ञानविशेषखाद्, आत्मानं दूपयतीति दोषः, तथा अस्था-18| |8| त्मनो नेदं शरीरमपूर्वम् , अनादिवादस्य, नाप्यनुत्तरम् , अनन्तखात्सन्तवेरिति, (शरीरेऽपूर्वतया सान्ततया वा)योऽयमात्मनोऽध्यव-1%|॥२२५।। सायः स दोषो, रागद्वेषमोहादिको वा दोषः, अयमपि दोषो जीवाभिप्रायतया तदन्तर्भावीति न पृथग्वाच्यः । प्रेत्यभावः-परलोकसद्भावोऽयमपि ससाधनो जीवाजीवग्रहणेनोपात्तः, फलमपि-सुखदुःखोपभोगात्मक, तदपि जीवगुण एवान्तर्भवतीति न पृथगुपदेष्ट estakestaesents दीप अनुक्रम [५५६] se ~454
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy