________________
आगम
(०२)
प्रत
सूत्रांक
||२२||
दीप
अनुक्रम [५५६]
सूत्रकृताङ्ग शीलाङ्का
चाय
चियुतं
॥२२४॥
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [२२], निर्युक्ति: [ १२१] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ०२], अंग सूत्र -[०२ ] “सुत्र कृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
'सत्त्वानां' स्वकृतकर्मफलभुजामधस्तान्नारकादौ दुष्कृतकर्मकारिणां विविधां विरूपां वा कुनां - जातिजरामरणरोगशोककु तां शरीरपीडां चशब्दाचद्भावोपायं यो जानाति, इदमुक्तं भवति - सर्वार्थसिद्धादारतोऽधः सप्तमीं नरकभुवं यावदसुमन्तः स कर्माणो विवर्तन्ते तत्रापि ये गुरुतरकर्माणस्तेऽप्रतिष्ठानन रकयायिनो भवन्तीत्येवं यो जानीते । तथा आश्रवत्यष्टप्रकारं कर्म येन स आश्रवः स च प्राणातिपातरूपो रागद्वेषरूपो वा मिथ्यादर्शनादिको वेति तं तथा 'संवरम्' आश्रवनिरोधरूपं यावदशेषयोगनिरोधखभावं चकारात्पुण्यपापे च यो जानीते तथा 'दुःखम्' असातोद्यरूपं तत्कारणं च च यो जानाति 'सुख' च तद्विपयेयभूतं यो जानाति, तपसा यो निर्जरां च इदमुक्त भवति यः कर्मबन्धहेतून् तद्विपर्यासहेतूंश्च तुल्यतया जानाति, तथाहि“यथाप्रकारा यावन्तः, संसारावेशहेतयः । तावन्तस्तद्विपर्यासा, निर्वाणावेश हेतवः ॥१॥" ' स एव परमार्थतो 'भाषितुं' वक्तुमर्हति, किं तद् ? इत्याह-क्रियावादम् अस्ति जीवोऽस्ति पुण्यमस्ति पापमस्ति च पूर्वाचरितस्य कर्मणः फलमित्येवंरूपं वादमिि तथाहि - जीवाजीवाश्रवसंवरबन्धपुण्यपापनिर्जरामोक्षरूपा नवापि पदार्थाः श्लोक येनोपात्ताः, तत्र य आत्मानं जानातीत्यनेन जीवपदार्थः, लोकमित्यनेना जीवपदार्थः, तथा गत्यनागतिः शाश्वतेत्यादिनाऽनयोरेव स्वभावोपदर्शनं कृतं तथाऽऽवसंवरी स्वरूपेणैवोपाचौ, दुःखमित्यनेन तु बन्धपुण्यपापानि गृहीतानि तदविनाभाविखाडुःखस्य, निर्जरायास्तु स्वाभिधानेनैवोपादानं, तत्फलभूतस्य च मोक्षस्योपादानं द्रष्टव्यमिति, तदेवमेतावन्त एवं पदार्थास्तदभ्युपगमेन चास्तीत्यादिकः क्रियावादोऽभ्युपगतो भवतीति, यश्चैतान् पदार्थान् 'जानाति' अभ्युपगच्छति स परमार्थतः क्रियावाद जानाति । ननु चापरदर्शनोक्तपदार्थपरिज्ञानेनं सम्प१ आदिनाऽशाश्वतं १ अजीवपक्षेऽनागतः स्थिति यद्वा जीवानां ते अजीरकृते इति । ३ वैषयिकमुखस्य दुःखरूपलान्न दुःखख पुण्याविनाभावानुपपत्तिः । ४ ज्ञानाच्छ्रद्वा ततः प्ररूपमेति सम्यग्वादिलशहा |
Education International
For Par Lise Only
~452~
१२ समवसरणाध्य०
॥२२४॥
war