________________
आगम
(०२)
प्रत
सूत्रांक
||१९||
दीप
अनुक्रम
[५५३]
सूत्रकृतानं शीलाङ्का
चाय
चियुतं
॥२२२॥
“सूत्रकृत्” - अंगसूत्र-२ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [१९], निर्युक्ति: [ १२१] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र - [०२], अंग सूत्र- [ ०२ ] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
ओ वाणिच्चा, अलमप्पणो होति अलं परेसिं । तं जोइभूतं च सयावसेज्जा, जे पाउकुज्जा अणुवीति धम्मं ॥ १९ ॥ अत्ताण जो जाणति जो य लोगं, गई व जो जाणइ णागई च । जो सासयं जाण असासयं च, जातिं (च) मरणं च जणोववायं ॥ २० ॥
'ते' प्रत्यक्षज्ञानिनः परोक्षज्ञानिनो वा विदितवेद्याः सावद्यमनुष्ठानं भूतोपमर्दाभिशङ्कया पापं कर्म जुगुप्समानाः सन्तो न स्वतः कुर्वन्ति, नाप्यन्येन कारयन्ति, कुर्वन्तमप्यपरं नानुमन्यन्ते । तथा स्वतो न मृषावादं जल्पन्ति नान्येन जल्पयन्ति नाप्यपरं जल्पन्तमनुजानन्ति, एवमन्यान्यपि महाव्रतान्यायोज्यानीति । तदेवं 'सदा' सर्वकालं 'यताः संयताः पापानुष्ठानान्निवृत्ता विविधं संयमानुष्ठानं प्रति 'प्रणमन्ति' प्रहीभवन्ति । के ते !-'धीराः' महापुरुषा इति । तथैके केचन हेयोपादेयं विज्ञाया| पिशब्दात्सम्यक्परिज्ञाय तदेव निःशङ्कं यजिनैः प्रवेदितमित्येवं कृतनिश्चयाः कर्मणि विदारयितव्ये वीरा भवन्ति, यदिवा परीषहोपसर्गानीकविजयाद्वीरा इति पाठान्तरं वा 'विष्णन्तिवीरा य भवंति एगे' 'एके' केचन गुरुकर्माणोऽल्पसत्त्वाः विज्ञप्ति:ज्ञानं, तन्मात्रेणैव वीरा नानुष्ठानेन, न च ज्ञानादेवाभिलषितार्थावाप्तिरुपजायते, तथाहि-- "अधीत्य शास्त्राणि भवन्ति मूर्खा, | यस्तु क्रियावान् पुरुषः स विद्वान् । संचिन्त्यतामौषधमातुरं हि न ज्ञानमात्रेण करोत्यरोगम् ||१|| " ॥ १७ ॥ कानि पुनस्तानि १ जुगुप्सन्तः प्र० जुगुप्सां कुर्वन्त इति नामधातोः चैव शतरि २ चकारोऽपिशब्दार्थे यद्वा धीरावि इति भविष्यति । ३० वा त० प्र० ।
Eucation Intentiona
For Parts Only
~ 448~
१२ समयसरणाध्य०
||||२२२||