SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [१६], नियुक्ति: [१२१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] “सुत्र कृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१६|| दीप अनुक्रम [५५०] M नि तथैव अवितथं जानन्ति, न विभङ्गाहानिन इव विपरीतं पश्यन्ति, तथाद्यागम:-"अणगारे णं भंते ! माई मिच्छादिही राय गिहे णयरे समोहए वाणारसीए नयरीए रूवाई जाणइ पासइ ?, जाव से से दंसणे विवजासे भवती" त्यादि, ते चातीतानागतवर्तमानज्ञानिनः प्रत्यक्षज्ञानिनश्चतुर्दशपूर्वविदो वा परोक्षज्ञानिनः 'अन्येषां संसारोचितीभ्रूणां भव्यानां मोक्षं प्रति नेतारः सदुपदेशं वा प्रत्युपदेष्टारो भवन्ति, न च ते स्वयम्बुद्धखादन्येन नीयन्ते-तत्वावयोधं कार्य(धवन्तः क्रिय)न्त इत्यनन्यनेयाः, हिताहितप्राप्तिपरिहारं प्रति नान्यस्तेषां नेता विद्यत इति भावः । ते च 'वुद्धा स्वयंबुद्धास्तीर्थकरगणधराद यः, हुशब्दवशब्दार्थे | विशेषणे वा, तथा च प्रदर्शित एव, ते च भवान्तकराः संसारोपादानभूतख वा कर्मणोऽन्तकरा भवन्तीति ॥१६॥ यावदद्यापि भवान्तं न कुर्वन्ति तावत्प्रतिषेध्यमशं दर्शयितुमाह-- तेणेव कुवंति ण कारवंति, भूताहिसंकाइ दुगुंछमाणा । सया जता विप्पणमंति धीरा, विपणत्ति (पणाय) धीरा य हवंति एगे ॥ १७ ॥ डहरे य पाणे बुड्ढे य पाणे, ते आत्तओ पासइ सवलोए । उबेहती लोगमिणं महंतं, बुद्धेऽपमत्तेसु परिवएज्जा ॥१८॥ जे आयओ पर १ अनगारो भदन्त | मायी मिभ्यारष्टिः राजगृहे नगरे समवहतः वाराणस्यां नगर्या रूपाणि जानाति पश्यति ।, यावत्स तस्य दर्शनविपर्यासो भवति । INI तदा सर्व पदार्थानां ज्ञातारले इति खयमित्यादि । । तत्त्वावबोधकार्य त इत्य.प्र.1४ प्र.। eeeeeeeeeeeeesesear ~447~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy