SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [४], नियुक्ति: [१२१] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] “सुत्र कृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक त्तियुत ||४|| दीप अनुक्रम [५३८] सूत्रकृताङ्गं दिता 'उदाहु' उदाहृतवन्तः-यथैवं सर्वस्य विनयप्रतिपच्या खोर्थः खर्गमोक्षादिकः अस्माकम् 'अवभासते आविर्भवति १२ समवशीलाङ्का IS| प्राप्यते इतियावत् , अनुपसंख्योदाइतिश्च तेषामेवमवगन्तव्या, तद्यथा-ज्ञानक्रियाभ्यां मोक्षसद्भावे सति तदपास्य विनयादेवैक-18|सरणाध्य० चार्थीय- MS सात्तदवास्यभ्युपगमादिति, यदप्युक्तं सर्वकल्याणभाजन' तदपि सम्यग्दर्शनादिसंभवे सति विनयस्य कल्याणभाक्वं भवति नै । ककस्खेति, तद्रहितो हि विनयोपेतः सर्वस्य प्रहतया न्यत्कारमेवापादयति, ततध विवक्षितार्थावभासनाभावात्तेषामेवंवादि-11 ॥२१॥ नामज्ञानावृतत्वमेवावशिष्यते, नाभिप्रेतार्थावाप्तिरित्युक्ता वैनायिकाः। साम्प्रतमक्रियावादिदर्शनं निराचिकीः पवार्धमाह लव-18| कर्म तसादपशक्षितम्-अपसर्व शील येषां ते लवापशतिनो-लोकायतिकाः शाक्यादयच, तेपामात्मैप नास्ति कुतस्तरिकया तज-18 नितो वा कर्मबन्ध इति, उपचारमात्रेण स्वस्ति बन्धः, तद्यथा-'बद्धा मुक्ताश्च कथ्यन्ते, मुष्टिग्रन्थिकपोतकाः । न चान्ये द्रव्यतः181 सन्ति, मुष्टिग्रन्थिकपोतकाः ॥ १॥ तथाहि-बौद्धानामयमभ्युपगमो, यथा--'क्षणिकाः सर्वसंस्कारा' इति 'अस्थितानां चि] | | कुतः क्रिये' त्यक्रियावादित्वं, योऽपि स्कन्धपश्चकाभ्युपगमस्तेषां सोऽपि संवृतिमात्रेण न परमार्थेन, यतस्तेपामयमभ्युपगमः, त-|| यथा-विचार्यमाणाः पदार्था न कथञ्चिदप्यात्मानं विज्ञानेन समर्पयितुमल, तथाहि-अवयवी तखान्यस्वाभ्यां विचार्यमाणो || न घटा प्राश्चति, नाप्पवयवाः परमाणुपर्यवसानतयाऽतिमूक्ष्मत्वाज्ज्ञानगोचरतां प्रतिपद्यन्ते, विज्ञानमपि ज्ञेयाभावेनामूख निरा-15॥ कारतया न स्वरूपं विभर्ति, तथा चोक्तम्- "यथा यथार्थोचिन्त्यन्ते, विविच्यन्ते तथा तथा । यतत्वयमर्थेभ्यो, रोचते तत्र के ॥२१॥ वयम् ? ॥१॥” इति, प्रच्छन्नलोकायतिका हि बौद्धाः, तत्रानागतैः क्षणैः चशब्दादतीतैश्च वर्तमानक्षणस्यासंगतेने क्रिया, नापि च १ लयावशदिनः । अमेऽपि अत्र गाथायां । २ तत्त्वातचाभ्यां प्र० अवयवेभ्योऽभिवस्येतराभ्यो। Baba0201200000000 ~432~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy