________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-८...], नियुक्ति: [३३] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
2000
प्रत
सूत्राक
||८||
न करोति ?, न तावत्प्रत्यक्षेण प्रतिषेधः कर्तुं पार्यते, यतस्तत्प्रत्यक्षं प्रवर्तमानं वा तनिषेधं विदध्यान्निवर्तमानं वा!, न ताव-12 प्रवर्तमानं, तस्याभावविषयखविरोधात् , नापि निवर्तमान, यतस्तच्च नास्ति तेन च प्रतिपत्तिरित्यसंगतं, तथाहि-व्यापकविनि| वृत्तौ व्याप्यस्यापि (वि)निवृत्तिरिष्यते, न चार्वान्दर्शिप्रत्यक्षेण समस्तवस्तुव्याप्तिः संभाव्यते, तत्कथं प्रत्यक्षविनिवृत्तौ पदार्थव्याव-18 तिरिति ?, तदेवं वर्गादेः प्रतिषेधं कुर्वता चार्वाकेणावश्यं प्रमाणान्तरमभ्युपगतं । तथाऽन्याभिप्रायविज्ञानाभ्युपगमादत्र स्पष्टमेव प्रमाणान्तरमभ्युपगतम्, अन्यथा कथं परावधोधाय शास्त्रप्रणयनमकारि चार्वाकेणेत्यलमतिप्रसङ्गेन । तदेवं प्रत्यक्षादन्यदपि प्रमा-I णमस्ति, तेनात्मा सेत्स्यति, किं पुनस्तदिति चेद् , उच्यते, अस्त्यात्मा, असाधारणतद्गुणोपलब्धेः, चक्षुरिन्द्रियवत , चक्षुरिन्द्रियं | | हिन साक्षादुपलभ्यते, स्पर्शनादीन्द्रियासाधारणरूपविज्ञानोत्पादनशक्त्या खनुभीयते, तथाऽऽत्माऽपि पृथिव्यायसाधारणचैतन्य || गुणोपलब्धेरतीत्यनुमीयते, चैतन्यं च तस्यासाधारणगुण इत्येतत्पृथिव्यादिभूतसमुदाये चैतन्यस निराकृतसादवसेयं । तथा अस्त्यात्मा, समस्तेन्द्रियोपलब्धार्थसंकलनाप्रत्ययसद्भावात् , पञ्चगवाक्षान्यान्योपलब्धार्थसंकलनाविधाय्येकदेवदत्तवत् , तथाऽऽत्मा ४ अर्थद्रष्टा नेन्द्रियाणि, तद्विगमेऽपि तदुपलब्धार्थस्मरणात्, गवाक्षोपरमेऽपि तद्वारोपलब्धार्थसतदेवदत्तवत् , तथा अर्थापच्याऽ
प्यात्माऽस्तीत्यवसीयते, तथाहि-सत्यपि पृथिव्यादिभूतसमुदाये लेप्यकर्मादौ न सुखदुःखेच्छाद्वेषप्रयत्नादिक्रियाणां सद्भाव इति, शअतः सामर्थ्यादवसीयते-अस्ति भूतातिरिक्तः कश्चित्सुखदुःखेच्छादीनां क्रियाणां समवायिकारणं पदार्थः, स चात्मेति, तदेवं |प्रत्यक्षानुमानादिपूर्विकाऽन्याऽप्यर्थापचिरभ्यूह्या, तस्सास्विदं लक्षणम्-प्रमाणषकविज्ञातो, यत्रार्थों नान्यथाभवन् । अदृष्ट कल्प-II
१ चार्वाक्दर्शित । २ संसाध्यते ।
दीप अनुक्रम
మంది
Santaratanimals
~39~