SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१०], उद्देशक [-], मूलं [१५], नियुक्ति: [१०६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत वृत्ति: प्रत सूत्रांक ||१५|| तिपुर्त सूत्रकृताङ्गं पयासु ॥ १५॥ जे केइ लोगंमि उ अकिरियआया, अन्नेण पुट्टा धुयमादिसति । आरंभसत्ता १० समाशीलाङ्का ध्यध्ययन. गढिता य लोए, धम्म ण जाणंति विमुक्खहेउं ॥ १६ ॥ चार्याय दिव्यमानुपतिर्यग्ररूपासु त्रिविधास्वपित्रीषु विषयभूतासु यत् 'मैथुनम्' अब्रह्म तस्माद् आ-समन्तान रत:-अरतो निवृत्त इत्यर्थः, ॥१९॥ तुशब्दात्प्राणातिपातादिनिवृत्तश्च, तथा परि-समन्तादबते इति परिग्रहो धनधान्यद्विपदचतुष्पदादिसंग्रहः तथा आत्माऽऽत्मीयाहस्तं चैवाकुर्वाणः सनुचावचेषु-नानारूपेषु विषयेषु यदिवोच्चा-उत्कृष्टा अवचा-जघन्यास्तेष्वरक्तद्विष्टः 'बायी' अपरेषां च त्राणभूतो विशिष्टोपदेशदानतो 'निःसंशयं निश्चयेन परमार्थतो 'भिक्षुः साधुरेवम्भूतो मूलोत्तरगुणसमन्वितो भावसमाधि प्राप्तो भवति । नापरः कश्चिदिति, उच्चावचेषु वा विषयेषु भावसमाधि प्राप्तो भिक्षुर्न संश्रयं याति नानारूपान् विषयान् न संश्रयतीत्यर्थः ॥१३॥ | विषयाननाश्रयन् कथं भावसमाधिमाप्नुयादित्याह-स भावभिक्षुः परमार्थदर्शी शरीरादौ निःस्पृहो मोक्षगमनैकग्रवणच या संयमेऽ रतिरसंयमे च रतिर्वा तामभिभूय एतदधिसहेत, तद्यथा-निष्किञ्चनतया तृणादिकान् स्पर्शानादिग्रहणानिनोचतभूप्रदेशस्पीश्वर M सम्पगधिसहेत, तथा शीतोष्णदंशमशकक्षुत्पिपासादिकान् परीषहानक्षोभ्यतया निर्जरार्थम् 'अध्यासयेदू' अधिसहेत तथा गन्धं सुरभिमितरं च सम्यक् 'तितिक्षयेत्' सघात , चशब्दादाक्रोशवधादिकांच परिषहान्ममक्षुस्तितिक्षयेदिति ॥१४॥ किशान्यत्-॥ ॥१९२॥ IS वाचि वाचा वा गुप्तो वाग्गुप्तो-मौनव्रती सुपोलोचितधर्मसम्बन्धमाषी वेत्येवं भावसमाधि प्राप्तो भवति, तथा शुद्धां 'लेश्यां' तेजस्वादिकां 'समाहृत्य' उपादाय अशुद्धां च कृष्णादिकामपहत्य परि-समन्तात्संयमानुष्ठाने 'वजेत्' गच्छेदिति, किश्चान्यत् दीप अनुक्रम [४८७] eseseceaeeeeeeese Receaees ~388~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy