SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||१२|| दीप अनुक्रम [४८४] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+निर्युक्ति:+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१०], उद्देशक [ - ], मूलं [१२], निर्युक्ति: [ १०६ ] मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [०२], अंग सूत्र [०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः भवति शरीर के कदाचित् शोकः स्यात् तं त्यक्त्वा याचितोपकरणवदनुप्रेक्षमाणः शरीरकं धुनीयादिति सम्बन्धः ॥ ११ ॥ किश्चापेक्षेतेत्याह-एकत्वम्-असहायत्वमभिप्रार्थयेद् एकत्वाध्यवसायी स्यात्, तथाहि जन्मजरामरणरोगशोकाकुले संसारे स्वकृतकर्मणा विलुप्यमानानामसुमतां न कश्चित्राणसमर्थः सहायः स्यात् तथा चोक्तम्- "एगो मे सासओ अप्पा णाणदंसणसंजुओ । सेसा मे बाहिरा भावा, सबै संयोगलक्खणा ॥ १ ॥" इत्यादिकामेकखभावनां भावयेद्, एवमनयैकत्वभावनया प्रकर्षेण मोक्षः प्रमोक्षोविप्रमुक्तसङ्गता, न 'मृषा' अलीकमेतद्भवतीत्येवं पश्य, एष एवैकत्व भावनाभिप्रायः प्रमोक्षो वर्तते, अमृषारूपः- सत्यश्रायमेव । तथा 'वरोऽपि' प्रधानोऽप्ययमेव भावसमाधिर्वा, यदिवा यः 'तपस्वी' तपोनिष्टप्त देहोऽक्रोधनः उपलक्षणार्थवादयामानो निर्मायो निर्लोभः सत्यरतश्च एष एव प्रमोक्ष 'अमृषा' सत्यो 'वरः' प्रधानश्च वर्तत इति ॥ १२ ॥ किञ्चान्यत् Education Inational इत्थी या आरय मेहुणाओ, परिग्गहं चेव अकुवमाणे । उच्चावएस विसएसु ताई, निस्संस भिक्खु समाहिपते ॥ १३ ॥ अरई रई व अभिभूय भिक्खू, तणाइफासं तह सीयफासं । उन्हं च दंसं चहियास एज्जा, सुभि व दुब्भि व तितिक्खएज्जा ॥ १४ ॥ गुत्तो वईए य समाहिपत्तो, लेसं समाहद्दु परिवएजा । गिहं न छाए णवि छायएजा, संमिस्सभावं पयहे १ एको में शाश्वत आत्मा ज्ञानदर्शनसंयुक्तः शेषा मे वाह्या भाषाः सर्वे संभोगलक्षणाः ॥ १ ॥ For First Use Only ~387~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy