SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१०], उद्देशक [-], मूलं [८], नियुक्ति: [१०६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत वृत्ति: प्रत सूत्राक ||८|| दीप अनुक्रम [४८०] । तच्छीलब स तथा, एवम्भूतः पार्श्वस्थावसनकुशीलानां संयमोद्योगे विषण्णानां विषण्णभावमेषते, सदनुष्ठान विषण्णतया संसारप-18 कावसनो भवतीतियावत् , अपिच 'स्त्रीषु रमणीपु 'आसक्तः' अध्युपपत्रः पृथक पृथक् तद्भाषितहसित विवोकशरीरावयवेष्विति, बालबद् 'बाल' अशः सदसद्विवेकविकला, तदवसक्ततया च नान्यथा-द्रव्यमन्तरेण तत्सम्प्राप्तिर्भवतीत्यतो येन केनचिदुपायेन तदुपायभूतं परिग्रहमेव प्रकर्षेण कुर्वाणः पापं कर्म समुचिनोतीति ॥ ८॥ तथा वेराणुगिद्धे णिचयं करेति, इओ चुते स इहमदुग्गं । तम्हा उ मेधावि समिक्ख धम्म, चरे मुणी सबउ विप्पमुक्के ॥९॥ आयं ण कुजा इह जीवियट्टी, असज्जमाणो य परिवएजा। णिसम्मभासी य विणीय गिद्धिं, हिंसन्नियं वा ण कह करेजा ॥ १०॥ आहाकडं वा ण णिकामएज्जा, णिकामयंते य ण संथवेजा। धुणे उरालं अणुवेहमाणे, चिच्चा ण सोयं अणवेक्खमाणो ॥ ११ ॥ एगत्तमेयं अभिपत्थएज्जा, एवं पमोक्खो न मुसंति पासं । एसप्पमोक्खो अमुसे वरेवि, अकोहणे सच्चरते तवस्सी ॥ १२ ॥ येन केन कर्मणा–परोपतापरूपेण वैरमनुबध्यते जन्मान्तरशतानुयायि भवति तत्र गृद्धो वैरानुगृद्धः, पाठान्तरं वा 'आरंभ-19 सत्तो'त्ति आरम्भे सावद्यानुष्ठानरूपे सक्तोलनो निरनुकम्पो 'निचयं द्रव्योपचयं तबिमिचापादितकर्मनिचयं वा 'करोति' || Swlanniorary.org ~385~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy