SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१०], उद्देशक [-], मूलं [८], नियुक्ति: [१०६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत वृत्ति: प्रत सुत्राक सूत्रकृतानं शीलाका- चा-यत्तियुत ||८|| ॥१९॥ समाधयो हि स्पर्शादिसुखोत्पादका अनेकान्तिका अनात्यन्तिकाच भवन्ति अन्ते चावश्यमसमाधिमुत्पादयन्ति, तथा चोक्तम् |१०समा"यद्यपि निषेव्यमाणा मनसः परितुष्टिकारका विषयाः । किम्पाकफलादनवद्भवन्ति पश्चादतिदुरन्ताः ॥ १॥” इत्यादि, तदेवं । ध्यध्ययन. 'बुद्ध' अवगततत्त्वः स चतुर्विधेऽपि ज्ञानादिके रतो-व्यवस्थितो 'विवेके वा' आहारोपकरणकषायपरित्यागरूपे द्रव्यभावात्मके || | रतः सन्नवंभूतश्च स्थादित्याह-प्राणानां दशनकाराणामप्यतिपातो-विनाशस्तस्माद्विरतः स्थितः सम्यगमार्गेषु आत्मा यस्य सः | पाठान्तरं वा 'ठियचित्ति स्थिता शुद्धखभावात्मना अधि:-लेश्या यस स भवति स्थिताचिः,-सुविशुद्धस्थिरलेश्य इत्यर्थः ॥६॥ | किञ्च–'सर्व' चराचरं 'जगत् प्राणिसमूह समतया प्रेक्षितुं शीलमस्य स समतानुप्रेक्षी समतापश्यको वा, न कश्चित्प्रियो नापि ॥ द्वेष्य इत्यर्थः, तथा चोक्तम्-"नस्थि य सि कोई विस्सो पिओ व सत्वेसु चेव जीवेसु" तथा-'जह मम ण पियं दुक्खमित्यादि, समतोपेतश्च न कस्पचित्प्रियमप्रियं वा कुर्यानिःसङ्गतया विहरेद्, एवं हि सम्पूर्णभावसमाधियुक्तो भवति, कवित्तु भावसमाधिना सम्यगुत्थानेनोत्थाय परीपहोपसर्गस्तर्जितो दीनभावमुपगम्य पुनर्विषण्णो भवति विषयार्थी वा कश्चिद्गार्हस्थ्यमप्पवल|म्बते रससातागौरवगृद्धो वा पूजासत्काराभिलाषी स्यात् तदभावे दीनः सन् पार्श्वखादिभावेन वा विषण्णो भवति, कवित्तथा | सम्पूजन वखपात्रादिना प्रार्थयेत् श्लोककामी च' श्लाघाभिलाषी च व्याकरणगणितज्योतिपनिमित्तशाखाण्यधीते कविदिति ॥ ७॥ किशान्यत्-साधूनाधाय-उद्दिश्य कृतं निष्पादितमाधाकर्मत्यर्थः, तदेवम्भूतमाहारोपकरणादिकं निकामम्-अत्यर्थं ॥१९॥ यः प्रार्थयते स निकाममीणेत्युच्यते । तथा 'निकामम्' अत्यर्थ आधाकर्मादीनि तनिमित्तं निमन्त्रणादीनि वा सरति-चरति १नास्ति तस्य कोऽपि द्वेष्यः प्रियष सर्वेषु चैर जीवेषु ।। दीप अनुक्रम [४८०] RSerse ~384~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy