SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१०], उद्देशक [-], मूलं [४], नियुक्ति: [१०६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत” मूलं एवं शिलांकाचार्य-कृत वृत्ति: प्रत सूत्राक ||४|| दीप अनुक्रम [४७६] सूत्रकृताचं 18 संवृतसर्वेन्द्रियेण भाव्यम् , एतदेव दर्शयति-'चरेत्' संयमानुष्ठानमनुतिष्ठेत् 'मुनिः साधुः 'सर्वतः सबाह्याभ्यन्तरात् सङ्गाद्विशे-18/१० समाशीलाङ्का- पेण प्रमुक्तो विप्रमुक्तो निःसङ्गो मुनिः निष्किञ्चनवेत्यर्थः, स एवम्भूतः सर्वबन्धनविप्रमुक्तः सन् 'पक्ष्य' अवलोकय पृथक पृथक् ध्यध्ययनं. चार्यायधु पृथिव्यादिषु कायेषु सूक्ष्मवादरपर्याप्तकापर्याप्तकभेदभिवान् 'सत्त्वान' प्राणिनः अपिशब्दावनस्पतिकाये साधारणशरीरिणोऽन-1 चियुत न्तानप्येकसमागतान पश्य, किंभूतान् ?-दुःखेन-असातवेदनीयोदयरूपेण दुःखयतीति वा दुःखम् अष्टप्रकारं कर्म तेना न॥१८९॥ पीडितान् परि-समन्तासंसारकटाहोदरे वकृतेनेन्धनेन 'परिपच्यमानान' काथ्यमानान् यदिवा-दुष्पणिहितेन्द्रियानार्तध्या-1 नोपगतान्मनोवाकायैः परितप्यमानान् पश्येति सम्बन्धो लगनीय इति ॥ ४ ॥ अपिच एतेसु बाले य पकुवमाणे, आवदृती कम्मसु पावएसु । अतिवायतो कीरति पावकम्म, निउंजमाणे उ करेइ कम्मं ॥ ५॥ आदीणवित्तीय करेति पावं, मंता उ एगंतसमाहिमाहु । बुद्धे समाहीय रते विवेगे, पाणातिवाता विरते ठियप्पा ॥६॥ सत्वं जगं तू समयाणुपेही, पियमप्पियं कस्सइ णो करेजा । उट्ठाय दीणो य पुणो विसन्नो, संपूयणं चेव सिलोयकामी ॥७॥ आहाकडं चेव निकाममीणे, नियामचारी य विसपणमेसी । इत्थीसु सत्ते य पुढो य वाले, परिग्गहं चेव पकुवमाणे ॥८॥ 390038080920283929082809 ॥१८९॥ ~382~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy