________________
आगम
(०२)
प्रत
सूत्रांक
||३६||
दीप
अनुक्रम [४७२]
सूत्रकृता शीलाङ्का
चाय
चिपूर्त
॥१८६॥
“सूत्रकृत्” - अंगसूत्र-२ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१०], उद्देशक [-] मूलं [ ३६...], निर्युक्ति: [ १०३] मुनि दीपरत्नसागरेण संकलित ...... आगमसूत्र [०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
अथ दशमं श्रीसमाध्यध्ययनं प्रारभ्यते ॥
नवमानन्तरं दशममारभ्यते - अस्स चायमभिसम्बन्धः, इहानन्तराध्ययने धर्मोऽभिहितः स चाविकलः समाधौ सति भवतीत्यतोऽधुना समाधिः प्रतिपाद्यते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्युपक्रमादीन्यनुयोगद्वाराणि वाच्यानि, तत्रोपक्रमद्वारान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा धर्मे समाधिः कर्तव्यः सम्यगाधीयते व्यवस्थाप्यते मोक्षं तन्मार्ग वा प्रति येनात्मा धर्मध्यानादिना स समाधिः- धर्मध्यानादिकः, स च सम्यग् ज्ञात्वा स्पर्शनीयः, नामनिष्पत्रं तु निक्षेपमधिकृत्य निर्मुक्तिकृदाह-आयाणपदेणाऽऽयं गोणं णामं पुणो समाहिति । णिक्लिविऊण समाहिं भावसमाहीह पमयं तु ॥ १०३ ॥ णामंठवणादविए खेत्ते काले तहेव भावे य । एसो उ समाहीए णिक्खेवो छव्विहो होइ ॥ १०४ ॥ पञ्चसु विसएस सुभेसु दव्वंमि त्ता भवे समाहिति । खेत्तं तु जम्मि खेत्ते काले कालो जहिं जो ऊ ।। १०५ ॥ भावसमाहि चहि दंसणणाणे तवे चरिते य । चसुचि समाहियप्पा समं चरणडिओ साह || १०६ ।।
आदीयते गृह्यते प्रथममादौ यचदादानम् आदानं च तत्पदं च सुबन्तं तिङन्तं वा तदादानपदं तेन 'आ'ति नामाखाध्ययनस्य यस्मादध्ययनादाविदं सूत्रम् - 'आषं मईमं मणुवीह धम्म 'मित्यादि, यथोत्तराध्ययनेषु चतुर्थमध्ययनं प्रमादाप्रमादाभिधायकम| प्यादानपदेन 'असंख्य' मित्युच्यते, गुणनिष्पन्नं पुनरस्याध्ययनस्य नाम समाधिरिति यस्मात्स एवात्र प्रतिपाद्यते, तं च समाधि
Education infamational
For Past Only
अत्र दशमं अध्ययनं 'समाधि' आरब्धं, पूर्व अध्ययनेन सह अभीसम्बन्ध:, समाधि शब्दस्य निक्षेपाः
~376~
१० समाध्यध्ययनं.
॥१८६॥
www.janbrary.org