________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [-], मूलं [१४], नियुक्ति: [१०२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत” मूलं एवं शिलांकाचार्य-कृत वृत्ति:
प्रत सूत्रांक
ध्ययनं.
||१४||
चियुतं
दीप अनुक्रम [४५०]
उद्देसियं कीयगडं, पामिच्चं चेव आहडं । पूर्य अणेसणिज च, तं विजं परिजाणिया ॥ १४ ॥ ९घमा
आसूणिमक्खिरागं च, गिडुवघायकम्मगं । उच्छोलणं च ककं च, तं विजं परिजाणिया ॥१५॥ चा-य
संपसारी कयकिरिए, पसिणायतणाणि य । सागारियं च पिंडं च, तं विजं परिजाणिया ॥ १६॥ १८०11U
__'गन्धाकोटपटादयः 'माल्यं जात्यादिक 'लानं च शरीरप्रक्षालनं देशता सर्वतश्च, तथा 'दन्तप्रक्षालन कदम्बका-18 Kष्ठादिना तथा 'परिग्रहः' सचित्तादेः खीकरणं तथा खियो-दिव्यमानुपतैरथ्यः तथा 'कर्म' हस्तकर्म सावद्यानुष्ठानं वा R| तदेतत्सर्व कर्मोपादानतया संसारकारणखेन परिज्ञाय विद्वान् परित्यजेदिति ॥ १३ ॥ किशान्यत्-साध्वाघुद्देशेन यदानाय
व्यवस्थाप्यते तदुदेशिक, तथा 'क्रीतं' क्रयस्तेन क्रीतं गृहीतं कीतीतं 'पामिति साध्वर्थमन्यत उद्यतकं यद्यते तत्तदु-|| च्यते चकारः समुच्चयार्थः एवकारोवधारणार्थः, साध्वर्थ यगृहस्थेनानीयते तदाहृतं, तथा 'पूर्यमिति आधाकर्मावयवसम्पृक्तं | शुद्धमप्याहारजातं पूति भवति, किंबहुनोक्तेन , यत् केनचिद्दोषेणानेषणीयम्-अशुद्ध तत्सर्व विद्वान् परिज्ञाय संसारकारणतया | | निस्पृहः सन् प्रत्याचक्षीतेति ॥ १४॥ किच-येन घृतपानादिना आहारविशेषेण रसायनक्रियया वा अशूनः सन् आ-समन्तात् ||
शूनीभवति बलवानुपजायते तदाशूनीत्युच्यते, यदिवा आसूणित्ति-श्लाघा यतः श्लाघया क्रियमाणया आ-समन्तात् शूनवच्छ्नो ॥१८॥ | लघुप्रकृतिः कश्चिद्दपोध्मातखात् स्तब्धो भवति, तथा अक्ष्णां 'रागो' रजनं सौवीरादिकमञ्जनमितियावत् , एवं रसेषु शब्दादिषु विषयेषु वा 'गृद्धिं' गा तात्पर्यमासेवा, तथोपघातकर्म-अपरापकारक्रिया येन केनचित्कर्मणा परेषां जन्तूनामुपघातो भवति
~364 ~