________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [-], मूलं [८], नियुक्ति: [१०२] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत वृत्ति:
प्रत
शीलाका
ध्ययन
सूत्राक
||८||
दीप अनुक्रम
सूत्रकृताङ्ग 18| पुढवी उ अगणी वाऊ, तणरुक्ख सबीयगा । अंडया पोयजराऊ, रससंसेयउब्भिया ॥८॥ चार्थीय
'माता' जननी 'पिता' जनकः 'स्नुषा' पुत्रवधूः 'भ्राता' सहोदरः तथा 'भार्या कलत्रं पुत्राश्चौरसाः-स्वनिष्पादिता चियुत एते सर्वेऽपि मात्रादयो ये चान्ये श्वशुरादयस्ते तव संसारचक्रवाले खकर्मभिर्विलुप्यमानस त्राणाय 'नालं' न समर्थी भवन्तीति,
| इहापि तावन्ते त्राणाय किमुतामुत्रेति, दृष्टान्तश्रात्र कालसौकरिकसुतः सुलसनामा अभयकुमारस्य सखा, सेन महासखेन , ॥१७८॥
खजनाभ्यर्थितेनापि न प्राणिष्वपकृतम् , अपि खात्मन्येवेति ।।५।। किश्चान्यत् धर्मरहिताना खकृतकर्मविलुप्यमानानौमहिकामु-18 | प्मिकयोनें कश्चित्राणायेति एनं पूर्वोक्तमर्थ स प्रेक्षापूर्वकारी 'प्रत्युपेक्ष्य' विचार्यावगम्य च परमः-प्रधानभूतो (ों ) मोक्षः 118 18| संयमो वा तमनुगच्छतीति तच्छीलब परमार्थानुगामुका-सम्यग्दर्शनादिस्तं च प्रत्युपेक्ष्य, क्साप्रत्ययान्तस पूर्वकालवाचितया | | क्रियान्तरसव्यपेक्षखात तदाह-निर्मतं ममखं बाह्याभ्यन्तरेषु वस्तुषु यस्मादसी निर्ममः तथा निर्गतोऽहकार---अभिमानः पूर्व-| श्वर्यजात्यादिमदजनितस्तथा तपःस्वाध्यायलाभादिजनितो वा यसादसौ निरहङ्कारो-रागद्वेपरहित इत्यर्थः, स एवम्भूतो मिक्षु-18|| | जिनैराहिता-प्रतिपादितोऽनुष्ठितो वा यो मार्गो जिनानां वा सम्बन्धी योऽभिहितो मार्गस्तं 'चरेदू' अनुतिष्ठेदिति ॥ ६॥ अ-18| || पिच-संसारस्वभावपरिवानपरिकर्मितमतिर्विदितवेद्यः सम्यक् 'त्यक्त्वा परित्यज्य किं तद्-'वित्तं द्रव्यजातं पुत्रांश्च त्यक्ता, ॥१७८॥ Sपुढेष्वधिकः स्नेहो भवतीति पुत्रग्रहणं, तथा 'ज्ञातीन खजनश्चि त्यक्ता तथा 'परिग्रह चान्तरममखरूपं णकारो वाक्याल-18
कारे अन्तं गच्छतीत्यन्तगो दुष्परित्यज इत्यर्थः अन्तको वा विनाशकारीत्यर्थः आत्मनि वा गच्छतीत्यात्मग आन्तर इत्यर्थः तं
[४४४]
~360~