________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [-], मूलं [२६], नियुक्ति: [९८] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत वृत्ति:
ध्ययन
प्रत सूत्रांक ||२६||
शीलाङ्काचायीयवृत
दीप अनुक्रम [४३६]
सूत्रकृताऊं 18|| गमेतप्पमाणे कवले आहारेमाणे अप्पाहारे दुवालसकवलेहिं अबहोमोयरिया सोलसहिं दुभागे पत्ते चवीस ओमोदरिया वीस 81
पमाणपत्ते बत्तीस कवला संपुण्णाहारे" इति, अत एकैककवलहान्यादिनोनोदरता विधेया, एवं पाने उपकरणे चोनोदरता विद
भ्यादिति, तथा चोक्तम्-"योवाहारो थोवमणिओ अ जो होइ थोपनिदो अ । थोबोवहिउपकरणो तस्स हु देवावि पणमंति तियुतं
॥१॥" तथा 'सुव्रतः' साधुः 'अल्पं परिमितं हितं च भाषेत, सर्वदा विकथारहितो भवेदित्यर्थः, भावावमौदर्यमधिक॥१५॥ त्याह-भावतः क्रोधायुपशमात् 'क्षान्तः क्षान्तिप्रधान तथा 'अभिनिवृतो लोभादिजयात्रिरातुरः, तथा इन्द्रियनोइन्द्रिय
दमनात् 'दान्तों जितेन्द्रियः, तथा चोक्तम्-"कषाया यस्य नोच्छिन्ना, यस्य नात्मवशं मनः । इन्द्रियाणि न गुप्तानि, प्रवज्या | | तस्य जीवनम् ॥१॥" एवं विगता गृद्धिर्विषयेषु यस्य स विगतगृद्धिः-आशंसादोपरहितः 'सदा सर्वकालं संयमानुष्ठाने 'यतेत' यनं कुर्यादिति ॥ २५ ॥ अपिच--'झाणजोगम्' इत्यादि, ध्यानं-चित्तनिरोधलक्षणं धर्मध्यानादिकं तत्र योगो विशिएमनोवाकायच्यापारस्तं ध्यानयोग 'समाहृत्य' सम्यगुपादाय 'कार्य' देहमकुशलयोगप्रवृत्तं 'व्युत्सृजेत्' परित्यजेत् 'सर्वतः' | सर्वेणापि प्रकारेण, हस्तपादादिकमपि परपीडाकारि न व्यापारयेत् , तथा 'तितिक्षा' शान्ति परीषदोपसर्गसहनरूपां 'परमा' प्रधानां ज्ञाला 'आमोक्षाय' अशेषकर्मक्षयं यावत् 'परिब्रजेरिति संयमानुष्ठानं कुर्यास्वमिति । इतिः परिसमाप्त्यर्थे । ब्रवीमी-18॥१७५।। ति पूर्ववत् ॥ २६ ॥ समानं चाष्टमं वीर्याख्यमध्ययनमिति ।।
सोकाहारा खोकणितः शोक निब गो भवति । स्तोकोपधिकोपकरणसामी व देवा अपि प्रणमन्ति ॥1॥
| अत्र अष्टम अध्ययनं परिसमाप्तं
~354 ~