________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [-], मूलं [१४], नियुक्ति: [९८] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत वृत्ति:
प्रत सूत्रांक ||१४||
दीप अनुक्रम [४२४]
हेयधर्मेभ्य इत्यार्यो-मोक्षमार्गः सम्यग्दर्शनज्ञानचारित्रात्मकः, आर्याणां वा-तीर्थकदादीनामयमार्यो-मार्गस्तम् 'उपसम्पधेत' IN अधितिष्ठेत् समाश्रयेदिति, किम्भूतं मार्गमित्याह-सर्वैः कुतीर्थिकधर्मैः 'अकोपितो' अदूषितः स्वमहिम्नैव दूषयितुमशक्यतात् ।
प्रतिष्ठां गतः (त), यदिवा-सर्वैधमैः-खभावैरनुष्ठानरूपैरगोपितं कृत्सितकर्त्तव्याभावात प्रकटमित्यर्थः ॥ १३ ॥ सुधर्मपरि-18 ज्ञानं च यथा भवति तदर्शयितुमाह-धर्मस्य सारा-परमार्थो धर्मसारस्तं 'ज्ञात्वा' अवबुझ्य, कथमिति दर्शयति-सह सन्-8 मत्या स्वमत्या वा--विशिष्टाभिनिवोधिकज्ञानेन श्रुतज्ञानेनावधिज्ञानेन वा, स्वपरावबोधकलात् ज्ञानस्य, तेन सह, धर्मस्य सारं ज्ञालेत्यर्थः, अन्येभ्यो या तीर्थकरगणधराचार्यादिभ्यः इलापुत्रवत् श्रुखा चिलातपुत्रवद्वा धर्मसारमुपगच्छति, धर्मस्य वा सार-18 चारित्रं तत्प्रतिपद्यते, तत्प्रतिपत्तौ च पूर्वोपात्तकर्मक्षयार्थ पण्डितवीर्यसम्पन्नो रागादिबन्धनविमुक्तो बालवीर्यरहित उत्तरोत्तरगुणसम्पत्तये समुपस्थितोऽनगारः प्रवर्धमानपरिणामः प्रत्याख्यात-निराकृतं पापक-सावधानुष्ठानरूपं येनासौ प्रत्याख्यातपापको | भवतीति ॥ १४ ॥ किश्चान्यत्जं किंचुवकम जाणे, आउक्खेमस्स अप्पणो । तस्सेव अंतरा खिप्पं, सिक्खं सिक्खेज पंडिए ॥१५॥ जहा कुम्मे सअंगाई, सए देहे समाहरे । एवं पावाई मेधावी, अज्झप्पेण समाहरे ॥ १६ ॥ ___उपक्रम्यते-संवर्त्यते क्षयमुपनीयते आयुर्येन स उपक्रमस्तं य कञ्चन जानीयात् , कस्य ?-'आयुःक्षेमस्य' वायुप इति, इद
१ सद्धर्म०प्र० । १ खमलपेक्षया ।
Reseseseepesesecedesecscece
taeeeeeeeeeeeeeeeeeees
wjanatarary.om
~347~