SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥१०॥ दीप अनुक्रम [४२०] “सूत्रकृत्” - अंगसूत्र- २ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ८ ], उद्देशक [-], मूलं [१०], निर्युक्ति: [९८] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र -[०२], अंग सूत्र [०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः नोन्मुक्तः, बन्धनखं तु कपायाणां कर्मस्थितिहेतुलात्, तथा चोक्तम्- "बंधेडिई कसायवसा" कषायवशात् इति, यदिवा-बन्धनोन्युक्त इव बन्धनोन्मुक्तः, तथाऽपरः 'सर्वतः' सर्वप्रकारेण सूक्ष्मवादररूपं 'छिन्नम्' अपनीतं 'बन्धन' कपायात्मकं येन स छिनबन्धनः, तथा 'प्रणुथ' प्रेर्य 'पाप' कर्म कारणभूतान्वाऽऽश्रवानपनीय शल्यवन्छ शेषकं कर्म तत् कृन्तति अपनयति अन्तशो-निरवशेषतो विघटयति, पाठान्तरं वा 'सल्लं कंतइ अप्पणी'ति शल्यभूतं यदष्टप्रकारं कर्म तदात्मनः सम्बन्धि | कृन्तति - छिनतीत्यर्थः ॥ १० ॥ यदुपादाय शल्यमपनयति तदर्शयितुमाह नेयाउयं सुक्खायं, उवादाय समीहए। भुजो भुज्जो दुहावासं, असुहत्तं ता ता ॥ ११ ॥ ठाणी विविठाणाणि, चइस्संति ण संसओ । अणियते अयं वासे, णायएहि सुहीहि य ॥ १२ ॥ नयनशीलो नेता, नयतेस्ताच्छीलिकस्तुन, स चात्र सम्यग्दर्शनज्ञान चारित्रात्मको मोक्षमार्गः श्रुतचारित्ररूपो वा धर्मो मोक्षनयनशीलत्वात् गृह्यते तं मार्ग धर्म वा मोक्षं प्रति नेतारं सुष्ठु तीर्थकरादिभिराख्यातं वाख्यातं तम् 'उपादाय' गृहीला 'सम्यक' मोक्षाय ईहते चेष्टते ध्यानाध्ययनादावुद्यमं विधत्ते धर्मध्यानारोहणालम्बनायाह- 'भूयो भूयः' पौनःपुन्येन यद्बालवीर्य | तदतीतानागतानन्तभवग्रहणे - ( ग्र० ५०००) पु दुःखमावास्यतीति दुःखावासं वर्तते, यथा यथा च बालवीर्यवान् नरकादिषु दुःखावासेषु पर्यटति तथा तथा चास्याशुभाध्यवसायिलादशुभमेव प्रवर्धते इत्येवं संसारस्वरूपमनुप्रेक्षमाणस्य धर्मध्यानं प्रवर्तत इति १ स्थित पायवशात् ॥ २ अनिइए य सेवासे इति पाठो व्याख्यान्मतः एवं च चकाराविया देनी संगतिर्व्याख्यापाठस्य । Education Intational For Fast Use Only ~345~ www.incibrary.org
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy