SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [-], मूलं [१०], नियुक्ति: [९८] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत वृत्ति: प्रत सूत्रांक ||१०|| सूत्रकृताई शीलाङ्काचार्यायत्तियुतं ॥१७॥ दीप दबिए बंधणुम्मुक्के, सबओ छिन्नबंधणे । पणोल्ल पावकं कम्म, सलं कंतति अंतसो ॥१०॥ ८वीयो ध्ययन 'एतत् यत् प्राक् प्रदर्शितं, तद्यथा-प्राणिनामतिपातार्थ शस्त्रं शास्त्र वा केचन शिक्षन्ते तथा परे विद्यामत्रान् प्राणियाधका-18 |नधीयन्ते तथाऽन्ये मायाविनो नानाप्रकारां मायां कृखा कामभोगार्थमारम्भान् कुर्वते केचन पुनरपरे वैरिणस्तत्कुर्वन्ति येन वैरैर नुवध्यन्ते (ते) तथाहि-जमदमिना स्वभार्याऽकार्यव्यतिकरे कृतवीर्यो विनाशितः, तत्पुत्रेण तु कार्तवीर्येण पुनर्जमदग्निः, जमदनिसुतेन परशुरामेण सप्त वारान् निःक्षत्रा पृथिवी कृता, पुनः कार्तवीर्यसुतेन तु सुभूमेन त्रिःसप्तकलो ब्राह्मणा व्यापादिताः, तथा चोक्तम्-"अपकारसमेन कर्मणान नरस्तुष्टिमुपैति शक्तिमान् । अधिकां कुरु वै(लेड)रियातनां द्विषतां जातमशेषमुद्धरेत् ॥१॥"IST तदेवं कषायवशगाः प्राणिनस्तत्कुर्वन्ति येन पुत्रपौत्रादिश्वपि वैरानुबन्धो भवति, तदेतत्सकर्मणां चालानां वीर्य तुशब्दात्प्रमादव-18 तां च प्रकर्पण वेदितं प्रवेदितं प्रतिपादितमितियावत् , अत ऊर्चमकर्मणां-पण्डितानां यद्वीर्य तन्म-मम कथयतः शृणुत यूयमिति ॥ ९॥ यथाप्रतिज्ञातमेवाह-'द्रव्यो' भव्यो मुक्तिगमनयोग्यः 'द्रव्यं च भव्य इति वचनात् रागद्वेषविरहाद्वा द्रव्पभूतोऽकपायीत्यर्थः, यदिवा वीतराग इव वीतरागोऽल्पकपाय इत्यर्थः, तथा चोक्तम-"किसका वो जे सरागधम्ममि कोइ अकसा॥ यी । संतेवि जो कसाए निमिण्हइ सोऽपि तत्तुल्लो ॥१॥" स च किम्भूतो भवतीति दर्शयति-धन्धनात् कषायात्मकान्मुक्तो बन्ध-18| ॥१७॥ अनुक्रम [४२०] 18| किवाक्या वक्तुं यत्सरागधर्मों कोऽप्वकषायः । सतोऽपि यः कषायाभिगण्वाति सोऽपि तत्तुस्यः ॥ १॥ Swlanmitrary.org ~344~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy