________________
आगम
(०२)
प्रत
सूत्रांक
॥४॥
दीप
अनुक्रम
[३८४]
“सूत्रकृत्” - अंगसूत्र -२ (मूलं+निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [७], उद्देशक [-], मूलं [४], निर्युक्तिः [९०] मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [०२], अंग सूत्र [०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
यते' त्रियते पूर्यते यदिवा 'मी हिंसायाँ' मीयते हिंस्यते अथवा चहुक्रूरकर्मेति चौरोऽयं पारदारिक इति वा इत्येवं तेनैव | कर्मणा मीयते - परिच्छिद्यत इति ॥ ३ ॥ ॥ क पुनरसी तैः कर्मभिर्मीयते इति दर्शयति-यान्याशुकारीणि कर्माणि तान्यस्मिन्नेव | जन्मनि विपाकं ददति, अथवा परस्मिन् जन्मनि नरकादौ तस्य कर्म विपाकं ददति, एकस्मिन्नेव जन्मनि विपाकं तीव्रं ददति 'शताग्रशो वे 'ति बहुषु जन्मसु येनैव प्रकारेण तदशुभमाचरन्ति तथैवोदीर्यते तथा - 'अन्यथा वेति, इदमुक्तं भवतिकिञ्चित्कर्म तद्भव एव विपाकं ददाति किञ्चिच जन्मान्तरे, यथा - मृगापुत्रस्य दुःखविपाकाख्ये विपाकश्रुताङ्गश्रुतस्कन्धे कथितमिति, दीर्घकालस्थितिकं खपरजन्मान्तरितं वेद्यते, येन प्रकारेण सकृत्तथैवानेकशो वा यदिवाऽन्येन प्रकारेण सकृत्सहस्रशो वा शिरश्छेदादिकं हस्तपादच्छेदादिकं चानुभूयत इति, तदेवं ते कुशीला आयतदण्डाश्चतुर्गतिकसंसारमापन्ना अरहट्टघटीयन्त्रन्यायेन संसारं पर्यटन्तः परं परं प्रकृष्टं प्रकृष्टं दुःखमनुभवन्ति, जन्मान्तरकृतं कर्मानुभवन्तचैकमार्तध्यानोपहता अपरं चनन्ति वेदयन्ति च दुष्टं नीतानि दुर्नीतानि दुष्कृतानि न हि स्वकृतस्य कर्मणो विनाशोऽस्तीतिभावः, तदुक्तम्- “मा होहि रे विसमो जीव ! तुमं विमणदुम्मणो दीणो । गहु चिंतिएण फिल्इ तं दुक्खं जं पुरा रइयं ॥ १ ॥ जैइ पविससि पायालं अडवि वदरिं गृहं समुई । पुत्रकयाउ न चुकसि अप्पाणं घायसे जइचि ॥ २ ॥ ॥ ४ ॥ एवं तावदोषतः कुशीलाः प्रतिपादिताः, तदधुना पापण्डिकानधिकृत्याह-
७१ मा भव ! खं विमना दुर्मना दीनः । नैव चिन्तितेन स्फेटते तदुःखं यत्पुरा रचितं ॥ १ ॥ २ यदि प्रविशति पातानं अटवी वा दरी गुहाँ समुद्रं वा पूर्वकृताचैव अश्यसि आत्मानं पातयसि यद्यपि ॥ १ ॥
Education intonal
For First Use Only
~315~
www.laincibrary.org