SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [-], मूलं [२६], नियुक्ति: [८५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत वृत्ति: प्रत सूत्रांक ||२६|| सूत्रकृताचं शीलाकाचार्गीय चियुतं ॥१५१॥ दीप अनुक्रम [३७७] कोहं च माणं च तहेव मायं, लोभं चउत्थं अज्झत्थदोसा । ६ भीमहा चीरस्तुत्य. पआणि वंता अरहा महेसी, ण कुबई पाव ण कारवेइ ॥ २६ ॥ स हि भगवान् यथा पृथिवी सकलाधारा वर्तते तथा सर्वसन्चानामभयप्रदानतः सदुपदेशदानाद्वा सत्त्वाधार इति, यदिवायथा पृथ्वी सर्वसहा एवं भगवान् परीषहोपसर्गान् सम्यक् सहत इति, तथा 'धुनाति' अपनयत्यष्टप्रकारं कमेंति शेषः, तथा'बिगता' प्रलीना सबाह्याभ्यन्तरेषु वस्तुपु 'गृद्धिः' गायमभिलायो यस्य स विगतगृद्धिः, तथा सबिधान सनिधिः, सच द्रव्यसनिधिः धनधान्यहिरण्यद्विपदचतुष्पदरूपः भावसनिधिस्तु माया क्रोधादयो वा सामान्येन कषायास्तमुभयरूपमपि संनिधि न करोति भगवान् , तथा 'आशुप्रज्ञः सर्वत्र सदोपयोगात् न छास्थवन्मनसा पर्यालोच्य पदार्थपरिच्छित्तिं विधत्ते, स एवम्भूतः तरिना समुद्रमिवापारं 'महाभवौघं चतुर्गतिक संसारसागरं बहुव्यसनाकुलं सर्वोत्तम निर्वाणमासादितवान्, पुनरपि तमेव विशिनष्टि-'अभयं प्राणिनां प्राणरक्षारूपं खतः परतश्च सदुपदेशदानात् करोतीत्यभयंकरा, तथाऽष्टप्रकार कमें विशेष-1|| जेरयति-प्रेरयतीति वीर, तथा 'अनन्तम्' अपर्यवसानं नित्यं ज्ञेयानन्तखाद्वाऽनन्तं चक्षरिव चक्षुः-केवलज्ञानं यस्य स तथेति ॥१५१॥ ॥ २५ ॥ किश्चान्यत्-'निदानोच्छेदेन हि निदानिन उच्छेदो भवतीति न्यायात् संसारस्थितेच क्रोधादयः कषायाः कारणमत एतान् अध्यात्मदोषांश्चतुरोऽपि क्रोधादीन् कषायान् 'वान्त्वा' परित्यज्य असौ भगवान् 'अर्हन् तीर्थकत जाता, तथा मह Caeeeeee ~306~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy