________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [-], मूलं [१], नियुक्ति: [८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
parate
a
प्रत सूत्रांक ||१||
AS|वतो महावीर इति भण्यते, यदिवा-द्रव्यवीरो व्यतिरिक्त एकभविकादिः, क्षेत्रवीरो यत्र तिष्ठत्यसौ व्यावयेते वा, कालतोऽ
| प्येवमेव, भाववीरो नोआगमतो वीरनामगोत्राणि कर्माण्यनुभवन् , स च वीरवर्धमानखाम्येवेति ॥ स्तवनिक्षेपार्थमाह| थुइणिक्खेवो चउहा आगंतुअभूसणेहिं दब्बथुती। भावे संताण गुणाण कित्तणा जे जहिं भणिया ।। ८४॥ | 'स्तुते।' स्तवस्य नामादिश्चतुर्धा निक्षेपः, तत्र नामस्थापने पूर्ववत् , द्रव्यस्तवस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तो यः कटककेयूरसक्चन्दनादिभिः सचित्ताचित्तद्रव्यैः क्रियत इति, मावस्तवस्तु 'सद्भूतानां विद्यमानानां गुणानां ये यत्र भवन्ति तत्कीर्तनमिति ।। साम्प्रतं आधसूत्रसंस्पर्शद्वारेण सकलाध्ययनसम्बन्धप्रतिपादिका गार्थी नियुक्तिकदाह
पुच्छिम जंबुणामो अज सुहम्मा तओ कहेसी य । एव महप्पा वीरो जयमाह तहा जएजाहि ॥ ८५ ॥ | जम्बूस्खामी आर्यसुधर्मवामिनं श्रीमन्महावीरवर्धमानस्वामिगुणान् पृष्टवान् , अतोऽसावपि भगवान् सुधर्मस्खाम्येवंगुणविशिष्टो % महावीर इति कथितवान् , एवं चासौ भगवान् संसारस्य 'जयम्' अभिभवमाह, ततो यूयमपि यथा भगवान् संसारं जितवान् तथैव यनं विधतेति ॥ साम्प्रतं निक्षेपानन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुबारयितव्यं, तचेदम्
पुच्छिस्सु णं समणा माहणा य, अगारिणो या परतिस्थिआ य । से केइ णेगंतहियं धम्ममाहु, अणेलिसं साहु समिक्खयाए ॥१॥ कहं च णाणं कह दंसणं से, सीलं कह नायसुतस्स आसी? ।
Totas893e29623
दीप अनुक्रम [३५२]
re
'वीर' शब्दस्य निक्षेपा:, 'स्तव' शब्दस्य निक्षेपा:, मूलसूत्रस्य आरम्भ:
~289~