SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [-], मूलं [२५...], नियुक्ति: [८३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः कता शीलाका प्रत सूत्रांक ||२५|| चियुत ॥१४२॥ दीप पदभेदात् त्रिधैव, तत्र द्विपदेषु तीर्थकरचक्रवादिकं चतुष्पदेषु हस्त्यश्वादिकमपदेषु प्रधानं कल्पवृक्षादिकं, यदिवा इहैव ये श्रीमहाप्रत्यक्षा रूपरसगन्धस्पर्शरुत्कृष्टाः पौण्डरीकादयः पदार्थाः अचित्तेषु वैर्यादयो नानाप्रभावा मणयो मिश्रेषु तीर्थकरो विभूषित वीरस्तुत्य. इति, क्षेत्रतः प्रधाना सिद्विधर्मचरणाश्रयणान्महाविदेहं चोपभोगाङ्गीकरणेन तु देवकुवादिकं क्षेत्रं, कालतः प्रधानं खेकान्तसु-11 पमादि, यो वा कालविशेषो धर्मचरणप्रतिपत्तियोग्य इति, भावप्रधानं तु क्षायिको भावः तीर्थकरशरीरापेक्षयौदायिको वा, तत्रेह द्वयेनाप्यधिकार इति । वीरस्य द्रव्यक्षेत्रकालभावभेदाच्चतुर्धा निक्षेपः, तत्र बशरीरभव्यशरीरव्यतिरिक्तो द्रव्यवीरो द्रव्याथै सत्रा-18 | मादावद्भुतकर्मकारितया शूरो यदिवा-यत्किञ्चित् वीर्यवद् द्रव्यं तत् द्रव्यवीरे अन्तर्भवति, तयथा तीर्थकदनन्तबलवीर्यों लो| कमलोके कन्दुकवत् प्रक्षेनुमलं तथा मन्दरं दण्डं कृखा रत्नप्रभा पृथिवीं छत्रवद्विभृयात् , तथा चक्रवर्तिनोऽपि बलं 'दोसोला ब| चीसा', इत्यादि, तथा विषादीनां मोहनादिसामर्थ्यमिति, क्षेत्रवीरस्तु यो यसिन् क्षेत्रेद्भुतकर्मकारी वीरो वा यत्र व्यावयेते, एवं कालेऽप्यायोज्यं, भाववीरो यस्य क्रोधमानमायालोभैः परीपहादिभिश्वात्मा न जितः, तथा चोक्तम्-"कोहं माणं च मार्य च, 18 | लोभं पंचेंदियाणि य । दुजयं चेव अपाणं, सबमप्पे जिए जियं ॥१॥ जो सहस्सं सहस्साणं, संगामे दुजए जिणे । एक जि|णेज अप्पाणं, एस से परमो जओ॥ २॥ तथा-एको परिभमउ जए वियर्ड जिणकेसरी सलीलाए । कंदप्पदुहृदाढो मयणो | विद्वारिओ जेणं ॥३॥" तदेवं वर्धमानखाम्येव परीषहोपसगैरनुकूलप्रतिकूलरपराजितोद्भुतकर्मकारिसेन गुणनिष्पनखात् भा-1 ॥१४॥ | १ कोधो मानश्च माया च लोभश्च पोन्द्रियाणि च दुर्जेयं चैवात्मनः सर्वमात्मनि जिते जितं ॥१॥ यः सहसं सहस्राणां सङ्ग्रामे दुर्जय जयेत् । एक जयेदारमानं एष तस्थ परमो जयः ॥ २ ॥ एकः परिधाभ्यतु जगति विकटं जिनकेसरी खलीलया कन्दर्षदुष्टदंष्ट्रः मदनो विदारितो येन ॥३॥ अनुक्रम [३५१] 290920292920292909200000 ॥ | 'महत् शब्दस्य निक्षेपा:, 'वीर' शब्दस्य निक्षेपा:, ~288~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy