SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [9], उद्देशक [२], मूलं [१४], नियुक्ति: [८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्रांक ||१४|| दीप अनुक्रम [३४० सूत्रकृताङ्गं 'सदा सर्वकालं 'कृत्स्नं सम्पूर्ण पुनरपरं 'धर्मस्थानं' उष्णस्थानं दृढनिधत्तनिकाचितावस्यैः कर्मभिः 'उपनीतं' ढौकि-18/५ नरकविशीलाक-18| तमतीव दुःखरूपो धर्मः-खभावो यस्मिस्तदतिदुःखधर्म तदेवम्भूते यातनास्थाने तमत्राणं नारकं हस्तेषु पादेषु च बट्टा तत्र प्रक्षि-1181 भक्यध्य. चायित्र- पन्ति, तथा तदवस्वमेव शत्रुमिव दण्डैः 'समारभन्ते' ताडयन्ति इति ॥ १३ ॥ किच-बालस्य' पराकस्य नारकस्य व्यथ | उद्देशः २ त्तियुत यतीति व्यथो-लकुटादिप्रहारस्तेन पृष्ठं 'भञ्जयन्ति' मोटयन्ति, तथा शिरोऽप्ययोमयेन धनेन 'भिन्दन्ति' चूर्णयन्ति, अपिश॥२३८|| ब्दादन्यान्यप्यङ्गोपाङ्गानि द्रुघणयांतचूर्णयन्ति 'ते' नारका 'भिन्नदेहाः' चूर्णिताङ्गोपाङ्गाः फलकमिवोभाभ्यां पार्थाभ्यां क्रकचादिना 'अवतष्टाः तनूकृताः सन्तस्तप्ताभिराराभिः प्रतुद्यमानास्तप्तत्रपुपानादिके कर्मणि 'विनियोज्यन्ते' व्यापार्यन्त इति । ॥ १४ ॥ किश्व अभिजुंजिया रुद्द असाहुकम्मा, उसुचोइया हस्थिवहं वहति । .एगं दुरूहित्तु दुवे ततो वा, आरुस्स विझति ककाणओ से ॥१५॥ बाला बला भूमिमणुकमंता, पविजलं कंटइलं महंतं । ॥१३८॥ विवद्धतप्पेहिं विवण्णचित्ते, समीरिया कोहबलिं करिति ॥ १६ ॥ १०पातै प्र.। ~280~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy