________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [9], उद्देशक [२], मूलं [१२], नियुक्ति: [८४] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत सूत्रांक
वाटरseseses
||१२||
दीप अनुक्रम [३३८]
testreeseseesersesecticeseces
चिया महंतीउ समारभित्ता, छन्भंति ते तं कलुणं रसंतं ।
आवदृती तत्थ असाहुकम्मा, सप्पी जहा पडियं जोइमज्झे ॥ १२ ॥ 'सदा' सर्वकालं 'ज्वलत्' देदीप्यमानमुष्णरूपलाल स्थानमस्ति, निहन्यन्ते प्राणिनः कर्मवशगा यसिन् तमिहम्-आघातस्थानं तच 'महदू' विस्तीर्ण यत्राकाष्ठोऽग्निर्बलन्नास्ते, तत्रैवम्भूते स्थाने भवान्तरे बहुक्रूरकृतकर्माणस्त द्विपाकापादितेन पापेन बद्धास्तिष्ठन्तीति, किम्भूता::-'अरहखरा' बृहदाक्रन्दशब्दाः 'चिरस्थितिकाः प्रभूतकालस्थितय इति ॥ ११ ॥ तथा-महतीश्चिताः समारभ्य नरकपालाः 'तं' नारकं विरसं 'करुणं' दीनमारसन्तं तत्र क्षिपन्ति, स चासाधुकर्मा 'तत्र' तस्यां चितायां | गतः सन् 'आवर्तते' विलीयते, यथा-'सर्पिः' घृतं ज्योतिर्मध्ये पतितं द्रवीभवत्येवमसावपि विलीयते, न च तथापि भवानु|| भावात्प्राणैर्विमुच्यते ॥ १२ ॥ अयमपरो नरकयातनाप्रकार इत्याह---
सदा कसिणं पुण धम्मठाणं, गाढोवणीयं अइदुक्खधम्म । हत्थेहिं पाएहि य बंधिऊणं, सत्तुब डंडेहिं समारभंति ॥ १३ ॥ भंजति बालस्स वहेण पुटी, सीसंपि भिंदति अओघणेहिं । ते भिन्नदेहा फलगंव तच्छा, तत्ताहिं आराहिं णियोजयंति ॥॥
~279~