SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [9], उद्देशक [१], मूलं [२२], नियुक्ति: [८४] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२२|| त्तियुतं ॥१३॥ दीप अनुक्रम [३२१] कताई यशः सर्वदा वेदनासमुद्घातोपगतस क्षुरप्रेण नासिकां छिन्दन्ति तथौष्ठावपि द्वावपि कौँ छिन्दन्ति, तथा मद्यमांसरसाभिलिप्सो-18| नरकविशीलाका- पाभापिणो जिहां वितस्तिमात्रामाक्षिप्य तीक्ष्णाभिः शूलाभिः 'अभितापयन्ति' अपनयन्ति इति ॥ २२ ॥ तथा भक्यध्य. चाीयवृ उद्देशः१ ते तिप्पमाणा तलसंपुडंव, राइंदियं तत्थ थणंति बाला। गलंति ते सोणिअपूयमंसं, पज्जोइया खारपइद्धियंगा॥ २३ ॥ जइ ते सुता लोहितपूअपाई, बालागणी तेअगुणा परेणं । कुंभी महंताहियपोरसीया, समूसिता लोहियपूयपुण्णा ॥ २४ ॥ | 'ते' छिन्ननासिकोष्ठजिढाः सन्तः शोणितं 'तिप्यमाना।' क्षरन्तो यत्र-यस्मिन् प्रदेशे रात्रिदिनं गमयन्ति, तत्र 'चाला' 18|| अज्ञाः 'तालसम्पुटा इव' पवनेरितशुष्कतालपत्रसंचया इव सदा 'स्तनन्ति' दीर्घविखरमाक्रन्दन्तस्तिष्ठन्ति तथा प्रयोतिता'18 बहिना ज्वलिताः तथा क्षारेण प्रदिग्धाङ्गाः शोणितं पूर्व मांसं चाहनिशं गलन्तीति ॥ २३ ॥ किश्च-पुनरपि सुधमेखामी जम्बू-॥8 खामिनमुद्दिश्य भगवद्वचनमाविष्करोति-यदि 'ते' बया 'श्रुता' आकर्णिता-लोहितं रुधिरं पूर्य-रुधिरमेव पकं ते द्वे अपि ॥१३॥ | पक्तुं शीलं यस्यां सा लोहितपूयपाचिनी-कुम्भी, तामेव विशिनष्टि-'बाल' अभिनवः प्रत्यग्रोऽनिस्तेन तेजा-अभितापः स एव । १ स्तनन्तो प्र.। SerseS990SSAGE ~270~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy