SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [9], उद्देशक [१], मूलं [२०], नियुक्ति: [८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्रांक ||२०|| दीप eceneeceneseseccenecestsee | नेरइया पहू महंताई लोहिकुंथुरूवाई विउबित्ता अन्नमन्नस्स कार्य समतुरंगेमाणा समतुरंगेमाणा अणुघायमाणा अणुधायमाणा || चिट्ठति" ॥ २०॥ किश्चान्यत् सया कसिणं पुण धम्मठाणं, गाढोवणीयं अतिदुक्खधम्म । अंदूसु पक्खिप्प विहन्तु देहं, वेहेण सीस सेऽभितावयंति ॥ २१॥ . छिंदेति बालस्स खुरेण नकं, उट्टेवि छिदंति दुवेवि कण्णे। जिन्भं विणिक्कस्स विहत्थिमित्तं, तिक्खाहिं सूलाहिऽभितावयंति ॥ २२ ॥ 'सदा' सर्वकालं 'कृत्स्नं संपूर्ण पुनः तत्र नरके 'धर्मप्रधान' उष्णप्रधानं स्थितिः-स्थानं नारकाणां भवति, तत्र हि प्रलया-18 तिरिक्ताग्निना बातादीनामत्यन्तोष्णरूपलात् , तच्च डैः-निधत्तनिकाचितावस्यैः कर्मभिर्नारकाणाम् 'उपनीतं' ढौकितं, पुनरपि । विशिनष्टि-अतीव दुःखम् असातावेदनीयं धर्म:-स्वभावो यस्य तत्तथा तसिंश्चैवं विधे स्थाने स्थितोऽमुमान् 'अन्दुषु' निगडेषु | देहं विहत्य प्रक्षिप्य च तथा शिरश्च 'से' तस नारकस्य 'वेधेन' रन्धोत्पादनेनाभितापयन्ति कीलकैश्च सर्वाण्यप्यङ्गानि वितत्य चर्मवत् कीलयन्ति इति ॥ २१ ॥ अपिच-ते परमाधार्मिकाः पूर्ववरितानि सारपिता 'बालस्य' अज्ञस्स-निर्विवेकस्य प्रा१ बहू प्र०। २ समचउरंगे० प्रा। sesecessseeeeee eeeeeee अनुक्रम [३१९] ~269~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy