________________
आगम
(०२)
प्रत
सूत्रांक
||१८||
दीप
अनुक्रम [३१७]
“सूत्रकृत्” - अंगसूत्र-२ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [१], मूलं [१८], निर्युक्ति: [८४] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
से सुच्चई नगरव व सद्दे, दुहोवणीयाणि पयाणि तत्थ ।
उदिष्णकम्माण उदिष्णकम्मा, पुणो पुणो ते सरहं दुर्हति ॥ १८ ॥
'तस्मिंश्च' महायातास्थाने नरके तमेव विशिनष्टि - नारकाणां लोलनेन सम्यक् प्रगाढो - व्याप्तो भृतः स तथा तस्मिन्नरके | अतिशीतार्ता : सन्तो 'गाढम् अत्यर्थ सुष्ठु तप्तम् अग्निं व्रजन्ति, 'तत्रापि' अग्निस्थानेऽभिदुर्गे दह्यमानाः 'सात' सुखं मनागपि न लभन्ते, 'अरहितो' निरन्तरोऽभितापो महादा हो येषां ते अरहिताभितापाः तथापि तान्नारकांस्ते नरकपालास्तापयन्त्यत्यर्थ तसतैलाग्निना दहन्तीति ॥ १७ ॥ अपिच शब्दोऽथशब्दार्थे, 'अथ' अनन्तरं तेषां नारकाणां नरकपाले रौद्रः कदर्थ्यमानानां भयानको हाहारवप्रचुर आक्रन्दनशब्दो नगरवध इव 'श्रूयते' समाकर्ण्यते, दुःखेन पीडयोपनीतानि - उच्चारितानि करुणाप्रधानानि यानि पदानि हा मातस्तात ! कष्टमनाथोऽहं शरणागतस्तव त्रायस्व मामित्येवमादीनां पदानां 'तत्र' नरके शब्दः श्रूयते, | उदीर्णम् उदयप्राप्तं कटुविपाकं कर्म येषां ते तथा तेषां तथा 'उदीर्णकर्माणो' नरकपाला मिथ्यावहासरत्यादीनामुदये वर्तमानाः 'पुनः पुनः' बहुशस्ते 'सरहं (दुहें ) ति' सरभसं - सोत्साहं नारकान् 'दुःखयन्ति ' अत्यन्तमससं नानाविधैरुपायैर्दुःखमसात वेदनीयमुत्पादयन्तीति ।। १८ ।। तथा
पाणेहि णं पात्र विओजयंति तं भे पवक्खामि जहातहेणं । दंडेहिं तत्था सरयंति बाला, सवेहिं दंडेहि पुराकएहिं ॥ १९ ॥
Education Internationa
For Park Use Only
~267~