SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||१६|| दीप अनुक्रम [३१५] सूत्रकृताङ्गं शीलाडाचायय चियुतं ॥१३१॥ “सूत्रकृत्” - अंगसूत्र-२ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [१], मूलं [१६], निर्युक्ति: [८४] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः ते परमाधार्मिकास्तान्नारकाम्स्वकीये रुधिरे तप्तकवल्यां प्रक्षिप्ते पुनः पचन्ति वर्चः प्रधानानि समुच्छ्रितान्यश्राण्यङ्गानि वा येषां ते तथा तान् भिन्नं चूर्णितम् उत्तमाङ्गं शिरो येषां ते तथा तानिति, कथं पचन्तीत्याह-'परिवर्तयन्तः' उत्तानानवाशुखान् वा कुर्वन्तः णमिति वाक्यालङ्कारे तान्-'स्फुरत' इतवेत्थ विहलमात्मानं निक्षिपतः सजीवमत्स्यानिवायसकवल्यामिति ॥ १५ ॥ तथा-ते च नारका एवं बहुशः पच्यमाना अपि 'नो' नैव 'तत्र' नरके पाके वा नरकानुभावे वा सति 'मषीभवन्ति' नैव भमसाद्भवन्ति, तथा तत्तीवाभिवेदनया नापरमत्रिप्रक्षिप्त मत्स्यादिकमप्यस्ति यन्मीयते- उपमीयते, अनन्यसदृशीं तीव्र वेदनां वाचामगोचरामनुभवन्तीत्यर्थः, यदिवा -- तीव्राभिवेदनयाऽप्यननु भूतस्वकृतकर्मलान म्रियन्त इति, प्रभूतमपि कालं यावत्तत्तादृशं शीतोष्णवेदनाजनितं तथा दहनच्छेदन भेदनतक्षणत्रिशूलारोपणकुम्भीपाकशाल्मल्यारोहणादिकं परमाधार्मिकजनितं परस्परो| दीरणनिष्पादितं च 'अनुभागं' कर्मणां विपाकम् 'अनुवेदयन्तः' समनुवेदयन्तः समनुभवन्तस्तिष्ठन्ति तथा स्वकृतेन 'दुष्कृ तेन' हिंसादिनाऽष्टादशपापस्थानरूपेण सततोदीर्णदुःखेन दुःखिनो 'दुःखयन्ति' पीडयन्ते, नाक्षिनिमेषमपि कालं दुःखेन मुच्यन्त इति ॥ १६ ॥ किञ्चान्यत् Jan Eaton International तहिं च ते लोलणसंपगाढे, गाढं सुतत्तं अगणिं वयंति । न तत्थ सायं लहती भिदुग्गे, अरहियाभितावा तहवी तविंति ॥ १७ ॥ १ अरब्भिया० प्र० । For Park Use Only ~266~ ५ नरकविभक्त्यध्य. उद्देशः १ ।।१३१॥
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy