SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [9], उद्देशक [१], मूलं [१०], नियुक्ति: [८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्रांक ||१०|| అందించింది दीप तांश्च नारकानत्यन्तक्षारोष्णेन दुर्गन्धेन वैतरणीजलेनाभितप्तानायसकीलाकुला नावमुपगच्छतः पूर्वारूढा 'असाधुकर्माण परमाधार्मिकाः 'कीलेषु कण्ठेषु विध्यन्ति, ते च विध्यमानाः कलकलायमानेन सर्वस्रोतोऽनुयायिना वैतरणीजलेन नष्टसंज्ञा | अपि सुतरां 'स्मृत्या विहीणा' अपगतकर्तव्यविवेका भवन्ति, अन्ये पुनर्नरकपाला नारकैः क्रीडतस्तान्नष्टोस्त्रिशलिकाभिः शलाभिः 'दीर्घिकाभिः' आयताभिर्विध्वा अधोभूमौ कुर्वन्तीति ॥ ९॥ अपिच-पांचिनारकाणां परमाधार्मिका महतीं शिलां। | गले बद्धा महत्युदके 'योलति'ति निमजयन्ति, पुनस्ततः समाकृष्य वैतरणीनयाः कलम्बुकावालुकायो मुरानी च 'लोल| यन्ति' अतितप्तवालुकायां चणकानिव समन्ततो घोलयन्ति, तथा अन्ये 'तत्र' नरकाबासे खकर्मपाशावपाशिताबारकान् सुण्ठके प्रोतकमांसपेशीवत् 'पचन्ति' भर्जयन्तीति ।। १०॥ तथा आसूरियं नाम महाभितावं, अंधंतमं दुप्पतरं महंतं । उहुं अहेअं तिरियं दिसासु, समाहिओ जत्थागणी झियाई॥ ११ ॥ जंसी गुहाए जलणेऽतिउद्दे, अविजाणओ डज्झइ लत्तपण्णो।। सया य कलणं पुण धम्मठाणं, गाढोवणीयं अतिदुक्खधम्म ॥१२॥ न विद्यते सूर्यो यस्मिन् सः असूर्यो-नरको बहलान्धकारः कुम्भिकाकृतिः सर्व एव वा नरकावासोऽसूर्य इति ध्यपदिश्यते, कन्याकश्चि० प्र०। २ इयत..। ३ प्रोतमा०प्र०४ असूरियं प्रा। अनुक्रम [३०९] అంది ~263~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy