________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [-], मूलं [२२...], नियुक्ति: [८४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत सूत्रांक
||२२||
दीप
भीए य पलायंते समततो तत्थ ते णिसंभंति । पसुणो जहा पसुबहे महघोसा तत्थ रहए ॥ ८४॥ तत्राम्बाभिधानाः परमाधार्मिकाः खभवनाभरकावासं गखा क्रीडया नारकान् अत्राणान् सारमेयानिव शूलादिप्रहारैस्तुदन्तो || 'धाडेति'त्ति प्रेरयन्ति-स्थानात् स्थानान्तरं प्रापयन्तीत्यर्थः, तथा 'पहाडेंति'ति खेच्छयेतधेतवानार्थ भ्रमयन्ति, तथा अम्बरतले प्रक्षिप्य पुनर्निपतन्तं मुद्रादिना मन्ति, तथा शूलादिना विध्यन्ति, तथा 'निसुंभंति'त्ति ककाटिकायां गृहीखा भूमौ पातयन्ति अधोमुखान् , तथोत्क्षिप्य अम्बरतले मुश्चन्तीत्येवमादिकया विडम्बनया 'तत्र' नरकपृथिवीषु नारकान् कदर्थयन्ति । किशान्यत्-8 उप-सामीप्येन मुद्गरादिना हता उपहताः पुनरप्युपहता एव खड्दादिना हता उपहतहतास्ताचारकान् 'तस्यां नरकपृथिव्यां 8 |'निःसंज्ञकान्' नष्टसंज्ञान मूञ्छितान्सतः कर्पणीभिः 'कल्पयन्ति' छिन्दन्तीतश्वेतश्च पाटयन्ति, तथा 'द्विदलचटुलकच्छिमानि तिर | मध्यपाटितान् खण्डशछिनांश्च नारकांस्तत्र-नरकपृथिव्यामम्बर्षिनामानोऽसुराः कुर्वन्तीति, तथा-'अपुण्यवता' तीवासातोदये वर्तमानानां नारकाणां श्यामाख्याः परमाधार्मिका एतचैतच प्रवर्तयन्ति, तद्यथा---'शातनम्' अङ्गोपाङ्गानां छेदनं, तथा 'पातनं निष्कुटादधो बजभूमौ प्रक्षेपः तथा 'प्रतोदनं' शूलादिना तोदनं व्यधनं, (ग्रन्थानम् ३७५०) सूच्यादिना नासिकादौ । वेधस्तथा रज्ज्वादिना क्रूरकर्मकारिणं बनन्ति, तथा ताग्विधलतापहारैस्ताडयन्त्येवं दुःखोत्पादनं दारुणं शातनपातनवेधनवन्ध--1
नादिकं बहुविध 'प्रवर्तयन्ति' च्यापारयन्तीति, अपिच-तथा-सवलाख्या नरकपालास्तथाविधकर्मोदयसमुत्पन्नक्रीडापरिणामा | अपुण्यभाजां नारकाणां यत्कुर्वन्ति तदर्शयति, तद्यथा-अन्नगतानि यानि फिफ्फिसानि-अत्रान्तर्वर्तीनि मांसविशेषरूपाणि तथा ||
कूष्माण्डवदायत हिरवा रतिर्यक् छियते वि.प्र. २ ज्यधनं तथा । व्यथनं दया ।
easeS900seaso909sene
2292020302005000sacassaer
अनुक्रम [२९९]
नारकाणाम् वेदना:
~253~