SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [२], मूलं [१४], नियुक्ति: [६३] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१४|| स्त्रकता शीलासाचार्षीय चियुत ॥११॥ दीप अनुक्रम [२९१] मृन्मयकुल्लडिका 'डिण्डिमेन' पटहकादिवादित्रविशेषेण सह, तथा 'चेलगोलं'ति वस्त्रात्मकं कन्दुकं 'कुमारभूताय क्षुल्लकरूपाय | ४ स्त्रीपराजकुमारभूताय वा मत्पुत्राय क्रीडनार्थमुपानयेति, तथा वर्षमिति प्राबृटकालोऽयम् अभ्यापन्न:-अभिमुखं समापनीत 'आ-|2|| रिज्ञाध्य. वसथं गृहं प्रावृटकालनिवासयोग्यं तथा 'भक्तं च तन्दुलादिकं तत्कालयोग्यं 'जानीहि निरूपय निष्पादय, येन सुखेनैवा-1|| उद्देशः २ नागतपरिकल्पितावसथादिना प्रावृट्कालोऽतिवाह्यते इति, तदुक्तम्-"मासैरष्टभिरवा च, पूर्वेण वयसाऽऽयुषा । तत्कर्तव्यं मनुष्येण, | यस्यान्ते सुखमेधते ॥ १॥” इति ॥ १॥ आसंदियं च नवसुत्तं, पाउल्लाई संकमाए । अदु पुत्तदोहलट्राए, आणप्पा हवंति दासा वा ॥१५॥ जाए फले समुप्पन्ने, गेण्हसु वा णं अहवा जहाहि । अहं पुत्तपोसिणो एगे, भारवहा हवंति उट्टा वा ॥१६॥ | तथा 'आसंदिय' मित्यादि, आसन्दिकामुपवेशनयोग्या मश्चिका, तामेव विशिनष्टि नव-प्रत्ययं सूत्रं वल्कवलितं यस्यां सा नवसूत्रा ताम् उपलक्षणार्थवाद्धचर्मावनद्धा वा निरूपयेति वा एवं च-मौजे काठपादके वा 'संक्रमणार्थ' पर्यटनार्थ निरूपय, | यतो नाहं निरावरणपादा भूमौ पदमपि दातुं समर्थेति, अथवा-पुत्रे गर्भस्खे दौहृदः पुत्रदौहदा-अन्तवती फलादावभिलापविशे-18|| पस्तसै-तत्सम्पादनार्थ स्त्रीणां पुरुषाः खवशीकृता 'दासा इव' क्रयक्रीता इव 'आज्ञाप्या' आज्ञापनीया भवन्ति, यथा दासा ॥ अलज्जितर्योग्यसादाज्ञाप्यन्ते एवं तेऽपि वराकाः स्नेहपाशावपाशिता विषयार्थिनः खीभिः संसारावतरणवीथीभिरादिश्यन्त इति || १ अनागते परिकल्पितं बदायसथादि तेन : २ अन्तर्बत्नी प्रारमुद्रिते, फलस्य पुत्रवाचिता उपरिक्षारस्पष्टा । wasawasa99G ~240~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy