SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [१], मूलं [१८], नियुक्ति: [६३] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्रांक सूत्रकृता शीलाङ्का- चायीयतियुतं ||१८|| ॥११॥ दीप अनुक्रम [२६४] 'बहवः केचन गृहाणि 'अपहत्य' परित्यज्य पुनस्तथाविधमोहोदयात् मिश्रीभावं इति द्रव्यलिङ्गमात्रसद्भावाद्भावतस्तु ४ स्त्रीपगृहस्थसमकल्पा इत्येवम्भूता मिश्रीभावं 'प्रस्तुताः' समनुप्राप्ता न गृहस्था एकान्ततो नापि प्रव्रजिताः, तदेवम्भूता अपि सन्तोरिक्षाध्य. ध्रुवो-मोक्षः संयमो वा तन्मार्गमेव प्रवदन्ति, तथाहि-ते वक्तारो भवन्ति यथाऽयमेवारसदारब्धो मध्यमः पन्थाः श्रेयान् , तथा| उद्देशः १ हि-अनेन प्रवृत्तानां प्रव्रज्यानिर्वहणं भवतीति, तदेतत्कुशीलानां वाचा कृतं वीर्य नानुष्ठानकर्त, तथाहि-ते द्रव्यलिङ्गधारि-18|| | णो वायात्रेणव वयं प्रवजिता इति युवते नतु तेषां सातगौरवविषयसुखप्रतिबद्धानां शीतलविहारिणां सदनुष्ठानकृतं पीयेमस्ती-18 |ति ॥ १७ ॥ अपिच-स कुशीलो वामात्रेणाविष्कृतवीर्यः 'पर्षदि' व्यवस्थितो धर्मदेशनावसरे सत्यात्मानं 'शुद्धम् अपगत-1) दोषमात्मानमात्मीयानुष्ठान वा 'रोति' भाषते अथानन्तरं 'रहस्ये एकान्ते 'दुष्कृतं पापं तत्कारणं याऽसदनुष्ठानं 'करोति विदधाति, तच्च तस्यासदनुष्ठानं गोपायतोऽपि 'जानन्ति' विदन्ति, के ?-तथारूपमनुष्ठानं विदन्तीति तथाविदः इङ्गिताकार-18 कुशला निपुणास्तद्विद इत्यर्थः यदिवा सर्वज्ञाः, एतदुक्तं भवति यद्यप्यपरः कश्चिदकर्तव्यं तेषां न वेत्ति तथापि सर्वज्ञा विदन्ति, तत्परिज्ञानेनैव किं न पर्याप्तं ?, यदिवा-मायावी महाशठश्चायमित्येवं तथाविदस्तद्विदो जानन्ति, तथाहि-प्रच्छन्नाका-|| |येकारी न मां कश्चिज्जानात्येवं रागान्धो मन्यते, अथ च तं तद्विदो विदन्ति, तथा चोक्तम्-"न ये लोणं लोणिजइ ण य| ११०॥ हा तुप्पिजइ घर्य व तेल्लं वा । किह सको बंचेउं अत्ता अणुहयकल्लाणो ॥१॥" || १८।। किश्चान्यत् १.मैदा प्र.। न च लवर्ण लवणीयते न प्रक्ष्यते पूतं च तैलं च । किशापयो बंचयितुं आत्माऽभूताफल्याणः ॥ १ सका प्रा। ~224 ~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy