SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [४], मूलं [१७], नियुक्ति: [१५] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: सूत्रकृताङ्गं प्रत सूत्रांक ||१७|| दीप अनुक्रम [२४१] स्त्रीप्रसङ्गादिकं क्षुत्पिपासादि प्रतिकूलोपसर्गकदम्बकं च निराकृत्य ये महापुरुषसेवितपन्थानं प्रति प्रवृत्तास्ते सुसमाधिना-18|३. उपसशीलाङ्का खस्थचित्तवृत्तिरूपेण व्यवस्थिताः, नोपसगैरनुकूलप्रतिकूलरूपैः प्रक्षोभ्यन्ते, अन्ये तु विषयाभिध्वङ्गिणः स्यादिपरीषहपराजिता माध्य. चार्यायवृ-18 | अङ्गारोपरिपतितमीनवद्रागामिना दह्यमाना असमाधिना तिष्ठन्तीति ।। १७ ।। ख्यादिपरीषहपराजयस्य फलं दर्शयितुमाह उद्देशः४ त्तियुत एते ओघं तरिस्संति, समुदं ववहारिणो । जत्थ पाणा विसन्नासि, किच्चंती सयकम्मुणा ॥१८॥ ॥१०॥ तं च भिक्खू परिणाय, सुव्बते समिते चरे। मुसावायं च वजिजा, अदिन्नादाणं च वोसिरे ॥१९॥ उड्महे तिरियं वा, जे केई तसथावरा । सवत्थ विरतिं कुजा, य एते अनन्तरोक्ता अनुकूलप्रतिकूलोपसर्गजेतार एते सर्वेऽपि 'ओघ संसारं दुस्तरमपि तरिष्यन्ति, द्रव्यौपदृष्टान्तमाह'समुद्रं लवणसागरमिव यथा 'व्यवहारिणः' सांयात्रिका यानपात्रेण तरन्ति, एवं भावौषमपि संसार संयमयानपात्रेण यत-18 यस्तरिष्यन्ति, तथा वीर्णास्तरन्ति चेति, भावौषमेव विशिनष्टि-'यन्त्र' यस्मिन् भावौघे संसारसागरे 'प्राणाः' प्राणिनः खीविष ॥१०॥ यसंगाद्विषण्णाः सन्तः 'कृत्यन्ते' पीयन्ते 'खकृतेन' आत्मनानुष्ठितेन पापेन 'कर्मणा' असवेदनीयोदयरूपेणेति ॥ १८॥ साम्प्रतमुपसंहारच्याजेनोपदेशान्तरदित्सयाह-तदेतद्यत्प्रागुक्तं यथा-वैतरणीनदीवत् दुस्तरा नार्यो यैः परित्यक्तास्ते समाधि-IN स्थाः संसारं तरन्ति, खीसङ्गिनश्च संसारान्तर्गताः खकृतकर्मणा कृत्यन्त इति, तदेतत्सर्व भिक्षणशीलो भिक्षुः 'परिज्ञाय' हेयो enewestseseseseveraeservemes ~204 ~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy