________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [४], मूलं [१४], नियुक्ति: [१५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
२.उपस
गोध्या
प्रत सूत्रांक ||१४||
सूत्रकृताङ्गं शीलाकाचायीयवृचियुत ॥१९॥
दीप
SaveDasasa9300800
त्यानि निरुदके कूपेऽपत्यस्नेहपरीक्षार्थ क्षिप्तानि, तत्र चापरा मातरः खकीयस्तनन्धयशब्दाकर्णनेऽपि कूपतटस्था रुदन्त्यस्तिष्ठन्ति, उरभ्री वपत्यातिस्नेहेनान्धा अपायमनपेक्ष्य तत्रैवात्मानं क्षिप्तवतीत्यतोऽयरपशुभ्यः खापत्येऽध्युपपन्नेति, एवं तेऽपि ॥१३ ।। का-18 माभिष्वङ्गिणां दोषमाविष्फुर्वन्नाह
उद्देशः४ अणागयमपस्संता, पञ्चुप्पन्नगवेसगा। ते पच्छा परितप्पंति, खीणे आउंमि जोवणे ॥ १४ ॥ जेहिं काले परिकंतं, न पच्छा परितप्पए । ते धीरा बंधणुम्मुक्का, नावखंति जीविअं॥ १५॥ 18
'अनागतम् एष्यत्कामानिवृत्तानां नरकादियातनास्थानेषु महत् दुःखम् 'अपश्यन्तः अपर्यालोचयन्तः, तथा 'प्रत्युत्पन्न | वर्तमानमेव वैषयिकं सुखाभासम् 'अन्वेषयन्तो मृगयमाणा नानाविधैरुपायोगान्प्रार्थयन्तः ते पश्चात् क्षीणे वायुषि जातसं-16 वेगा यौवने वाऽपगते 'परितप्यन्ते' शोचन्ते पश्चात्तापं विदधति, उक्तं च-"हतं मुष्टिभिराकाशं, तुषाणां कण्डनं कृतम् । यन्म-16 या प्राप्य मानुष्यं, सदर्थे नादरः कृतः ॥१॥" तथा-"विहवावलेवनडिएहिं जाई कीरंति जोवणमएणं । वयपरिणामे स-1 रियाई ताई हिअए खुडुफंति ॥१॥" ॥ १४ ॥ ये तूत्तमसत्त्वतया अनागतमेव तपश्चरणादावुधमं विदधति न ते पश्चाच्छोच-181 न्तीति दर्शयितुमाह-'यैः' आत्महितकर्तृभिः 'काले' धर्मार्जनावसरे 'पराक्रान्तम्' इन्द्रियकषायपराजयायोधमो विहितो ॥९९॥ न ते 'पश्चात्' मरणकाले वृद्धावस्थायां वा 'परितप्यन्ते' न शोकाकुला भवन्ति, एकवचन निर्देशस्तु सौत्रश्च्छान्दसखादिति,
विभवापलेपनटितयानि न कियन्ते चीवनमदेन । वयःपरिणामे स्मृतानि तानि हृदयं न्यथन्ने ॥१॥
अनुक्रम [२३८]
~ 202 ~