________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [३], मूलं [१६], नियुक्ति: [५०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||१६||
Serenesentoecenecesesekeseses
| तामेव वाचम् दर्शयति–'गृहिणां' गृहस्थानां यदभ्याहृतं तद्यतर्भोक्तुं श्रेयः' श्रेयस्कर, न तु भिक्षूणां सम्बन्धीति, अग्रे| | तनुलं चाया पाच एवं द्रष्टव्यं यथा गृहस्थाभ्याहृतं जीवोपमर्दैन भवति, यतीनां तूगमादिदोषरहितमिति ॥१५॥ किश्च
धर्मस्य प्रज्ञापना-देशना यथा-यतीनां दानादिनोपकर्तव्यमित्येवम्भूता या सा 'सारम्भाणां' गृहस्थानां विशोधिका, यत| यस्तु खानुष्ठानेनैव विशुध्यन्ति, न तु तेषां दानाधिकारोऽस्तीत्येतत् दूषयितुं प्रक्रमते-'न तु' नैवैताभिर्यथा गृहस्पेनैव पिण्डदा-1
नादिना यतेलानाद्यवस्थायामुपकर्तव्यं नतु यतिभिरेव परस्परमित्येवम्भूताभिः युष्मदीयाभिः 'दृष्टिभिः' धर्मप्रज्ञापनाभिः 'पूर्वम् | आदौ सर्वज्ञैः 'प्रकल्पितं' प्ररूपितं प्रख्यापितमासीदिति, यतो न हि सर्वज्ञा एवम्भूतं परिफल्गुणायमर्थ प्ररूपयन्ति यथा-असंय-18॥
तैरेषणायनुपयुक्तैर्लानादेवैयावृत्यं विधेयं न तूपयुक्तेन संयतेनेति, अपिच-भवद्भिरपि ग्लानोपकारोऽभ्युपगत एव, गृहस्थप्रेरणा| दनुमोदनाच, ततो भवन्तस्तत्कारिणस्तत्प्रवेषिणश्चेत्यापनमिति ।। १६ ।। अपिच
सबाहिं अणुजुत्तीहिं, अचयंता जवित्तए । ततो वायं णिराकिच्चा, ते भुजोवि पगब्भिया ॥ १७ ॥ रागदोसाभिभूयप्पा, मिच्छत्तेण अभिदुता । आउस्से सरणं जंति, टंकणा इव पवयं ॥ १८ ॥
ते गोशालकमतानुसारिणो दिगम्बरा या सर्वाभिरर्थानुगताभियुक्तिभिः सवेरेव हेतुदृष्टान्तैः प्रमाणभूतैरशक्नुवन्तः स्वपक्षे आ-18 MRI मानं 'यापपितुम्' संस्थापयितुम् 'ततः तसायुक्तिभिः प्रतिपादयितुम् सामाभावाद् 'वाद निराकृत्य' सम्यम्हेतुदृष्टान्तै-13||
यो वादो-जल्पस्तं परित्यज्य ते तीथिका 'भूय पुनरपि वादपरित्यागे सत्यपि 'प्रगल्भिता धृष्टतां गता इदमूचुः, तद्यथा
दीप अनुक्रम
eatisercensesesesesecestatestiser
[२१९]
~189~