________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [३], मूलं [३], नियुक्ति: [५०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रकृताङ्ग शीलाकाचार्षीयत्तियुत
सूत्रांक
||३||
॥८९॥
दीप
Receneseseenecene
एवं तु समणा एगे, अबलं नचाण अप्पगं । अणागयं भयं दिस्स, अविकप्पंतिमं सुयं ॥३॥
३उपस
गोध्य० को जाणइ विऊवातं, इत्थीओ उदगाउ वा । चोइजंता पवक्खामो, ण णो अत्थि पकप्पियं ॥४॥
उद्देश:३ 'एवम्' इति यथा सामं प्रवेष्टुमिच्छुः पृष्ठतोऽवलोकयति-किमत्र मम पराभग्नस्य बलयादिकं शरणं त्राणाय स्यादिति ?, एव-191 | मेव 'श्रमणाः' प्रजिता 'एके' केचनादृढमतयोऽल्पसचा आत्मानम् 'अवलं' यावज्जीवं संयमभारवहनाक्षम ज्ञाखा अनागत-॥१॥
मेव भयं 'दृष्ट्वा' उत्प्रेक्ष्य तद्यथा-निष्किञ्चनोऽहं किं मम वृद्धावस्थायां ग्लानाद्यवस्थायां दुर्भिक्षे वा त्राणाय स्थादित्येवमाजीविकाभयमुत्प्रेक्ष्य 'अवकल्पयन्ति' परिकल्पयन्ति मन्यन्ते-इदं व्याकरणं गणितं जोतिष्कं वैद्यकं होराशाख मत्रादिकं वा श्रुत-181 मधीतं ममावमादौ त्राणाय स्वादिति ॥३॥ एतचैतेऽवकल्पयन्तीत्याह-अल्पसत्त्वाः प्राणिनो विचित्रा च कर्मणां गतिः181 बहूनि प्रमादस्थानानि विद्यन्ते अतः 'को जानाति?' का परिच्छिनत्ति 'व्यापात' संयमजीवितात् अंश, केन पराजितस्य मम 18 संयमाद् भ्रंशः स्यादिति, किम् 'स्त्रीतः स्त्रीपरिषद्दात् उत 'उदकात्' स्नानाद्यर्थमुद कासेवनाभिलाषादू, इत्येचं ते वराकाः प्रक-18 ल्पयन्ति, न 'न' असाकं किञ्चन 'प्रकल्पित' पूर्वोपार्जितद्रव्यजातमस्ति यत्तस्यामवस्थायामुपयोग याखति, अतः 'चोद्य-|| माना:' परेण पृच्छचमाना हस्तिशिक्षाधनुर्वेदादिक कुटिलविण्टलादिकं वा 'प्रवक्ष्यामः कथयिष्यामः प्रयोक्ष्याम इत्येवं ते ॥८९॥ हीनसत्त्वाः सम्प्रधार्य व्याकरणादौ श्रुते प्रयतन्त इति, न च तथापि मन्दभाग्यानामभिप्रेतार्थावाप्तिर्भवतीति, तथा चोक्तम्-18
१अवकप्पंतीति टीका । १ वियागात इति टीकादमिप्रायः। ३ कुष्टकमण्डलादि । मुण्टसविण्टलादि।
अनुक्रम [२०६]
~182~