SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [३], मूलं [१०], नियुक्ति: [४४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१०|| दीप अनुक्रम सूत्रकृताङ्गं व्यवस्थिते जीवानामायुषि 'बालजन' अज्ञो लोको निर्विवेकतया असदनुष्ठाने प्रवृत्तिं कुर्वन् 'प्रगल्भते' धृष्टतां याति, असद- २ वैतालीशीलाका || नुष्ठानेनापि न लज्जत इत्यर्थः, स चाज्ञो जनः पापानि कमाणि कुर्वन् परेण चोदितो धृष्टतया अलीकपाण्डित्याभिमानेनेदमुत्तर-18|| याध्य 1 माह-'प्रत्युत्पन्नेन' वर्तमानकालभाविना परमार्थसता अतीतानागतयोविनष्टानुत्पन्नखेनाविद्यमानखात् 'कार्य' प्रयोजन, उद्देशः ३ तियुत प्रेक्षापूर्वकारिभिस्तदेव प्रयोजनसाधकबादादीयते, एवं च सतीहलोक एव विद्यते न परलोक इति दर्शयति-का परलोकं दृष्ट्र-1 ॥ ७३॥ हायातः, तथा चोचुः-“पिप खाद च साधु शोभने!, यदतीतं वरगात्रि! तब ते । नहि भीरु! गतं निवर्तते, समुदयमात्रमिदं । कलेवरम् ॥१॥" तथा "एतावानेव पुरुषो, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद्वदन्त्यबहुश्रुताः ॥२॥” इति ।। ॥ १०॥ एवमैहिकसुखाभिलापिणा परलोकं निढुवानेन नास्तिकेन अभिहिते सत्युत्तरप्रदानायाह अदक्खुव दक्खुवाहियं,(त)सदहसु अदक्खुदंसणा!। हंदि हु सुनिरुद्धदसणे,मोहणिजेण कडेण कम्मुणा | दुक्खी मोहे पुणो पुणो, निविंदेज सिलोगपूयणं। एवं सहितेऽहिपासए, आयतुलं पाणेहिं संजए ॥१२॥ पश्यतीति पश्यो न पश्योऽपश्यः-अन्धस्तेन तुल्यः कार्याकार्याविवेचिवादन्धवत्तस्याऽऽमन्त्रणं हेऽपश्यबद्-अन्धसदृश ! प्रत्यक्षस्यैवैकस्याभ्युपगमेन कार्याकार्यानभिज्ञ पश्येन- सर्वजेन व्याहृतम्-उक्तं सर्वज्ञागर्म 'श्रद्धख' प्रमाणीकुरु, प्रत्यक्षस्यै-10॥७३॥ | वैकस्याभ्युपगमेन समस्तव्यवहारविलोपेन हन्त हतोऽसि, पितृनिबन्धनस्थापि व्यवहारस्सासिद्धेरिति, तथा अपश्यकस्य-असवेश| १ः परलोकं दर्शयति, कः पर.प्र. २ वदन्ति पा० [१५२] ~150 ~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy