SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [३], मूलं [८], नियुक्ति: [४४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||८|| | तरुण एवं' युवैव वर्षशतायुरप्युपक्रमतोऽध्यवसाननिमित्चादिरूपादायुषः 'त्रुव्यति' प्रच्यवते, यदिवा-साम्प्रतं सुबहप्यायुर्वर्षशतं तच्च तस तदन्ते त्रुटयति, सब सागरोपमापेक्षया कतिपयनिमेषप्रायखात् इखरवासकल्प वर्तते-स्तोकनिवासकल्पमित्येवं बुध्यध्वं पूर्य, तथैवम्भूतेऽप्यायुपि 'मरा.' पुरुषा लघुप्रकृतयः 'कामेषु' शब्दादिषु विषयेषु 'गृहा' अध्युपपन्ना मूछिताः18 तत्रैवाऽऽसक्तचेतसो नरकादियातनास्थानमामुवन्तीति शेषः ।।८॥ अपिच जे इह आरंभनिस्सिया, आतदंडा(ड)एगंतलूसगा। गंता ते पावलोगय, चिररायं आसुरियं दिसं॥९॥ णय संखयमाहु जीवितं, तहवि य बालजणो पगब्भई। पञ्चुप्पन्नेण कारियं,को दटुं परलोयमागते ?॥१०॥ ये केचन महामोहाकुलितचेतसः 'इह' अस्मिन्मनुष्यलोके 'आरम्भे' हिंसादिके सावद्यानुष्ठानरूपे निश्चयेन श्रिताः-संवद्धा | अध्युपपन्नास्ते आत्मानं दण्डयन्तीत्यात्मदण्डकाः, तथैकान्तेनेव जन्तूनां लूपका-हिंसकाः सदनुष्ठानस्य वा ध्वंसकाः, ते एवम्भूता | 'गन्तारों यास्यन्ति 'पापं लोक' पापकर्मकारिणां यो लोको नरकादिः 'चिररात्रम्' इति प्रभूतं कालं तन्निवासिनो भवन्ति, तथा बालतपश्चरणादिना यद्यपि तथाविधदेवखापतिस्तथाऽप्यसुराणामियमासुरी तां दिशं यान्ति, अपरप्रेष्याः किल्विपिका देवाधमा भवन्तीत्यर्थः ॥९॥ किश्च-'म च' नैव त्रुटितं जीवितमायुः 'संस्कर्तुं संधातुं शक्यते, एवमाहुः सर्वज्ञाः, तथाहि-दंडेकलियं करिन्ता वचंति हु राइओ य दिवसा य । आउं संवेल्लंता गया यण पुणो नियति ॥१॥" 'तथापि' एवमपि दमकलित पूर्वयो ममन्ति रात्रयच दिवसाय । आयुः संवेलयम्त्यः गताय पुनर्ग निवर्तन्ते ॥१॥ दीप अनुक्रम [१५०] पत्रक. lina Summaryam ~149~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy